नर्द् - नर्दँ - शब्दे भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - आशीर्लिङ् लकारः


 
प्रथम  एकवचनम्
नर्द्यात् / नर्द्याद्
नर्दिषीष्ट
नर्द्यात् / नर्द्याद्
नर्दयिषीष्ट
नर्दिषीष्ट / नर्दयिषीष्ट
निनर्दिष्यात् / निनर्दिष्याद्
निनर्दिषिषीष्ट
नानर्दिषीष्ट
नानर्दिषीष्ट
नानर्द्यात् / नानर्द्याद्
नानर्दिषीष्ट
प्रथम  द्विवचनम्
नर्द्यास्ताम्
नर्दिषीयास्ताम्
नर्द्यास्ताम्
नर्दयिषीयास्ताम्
नर्दिषीयास्ताम् / नर्दयिषीयास्ताम्
निनर्दिष्यास्ताम्
निनर्दिषिषीयास्ताम्
नानर्दिषीयास्ताम्
नानर्दिषीयास्ताम्
नानर्द्यास्ताम्
नानर्दिषीयास्ताम्
प्रथम  बहुवचनम्
नर्द्यासुः
नर्दिषीरन्
नर्द्यासुः
नर्दयिषीरन्
नर्दिषीरन् / नर्दयिषीरन्
निनर्दिष्यासुः
निनर्दिषिषीरन्
नानर्दिषीरन्
नानर्दिषीरन्
नानर्द्यासुः
नानर्दिषीरन्
मध्यम  एकवचनम्
नर्द्याः
नर्दिषीष्ठाः
नर्द्याः
नर्दयिषीष्ठाः
नर्दिषीष्ठाः / नर्दयिषीष्ठाः
निनर्दिष्याः
निनर्दिषिषीष्ठाः
नानर्दिषीष्ठाः
नानर्दिषीष्ठाः
नानर्द्याः
नानर्दिषीष्ठाः
मध्यम  द्विवचनम्
नर्द्यास्तम्
नर्दिषीयास्थाम्
नर्द्यास्तम्
नर्दयिषीयास्थाम्
नर्दिषीयास्थाम् / नर्दयिषीयास्थाम्
निनर्दिष्यास्तम्
निनर्दिषिषीयास्थाम्
नानर्दिषीयास्थाम्
नानर्दिषीयास्थाम्
नानर्द्यास्तम्
नानर्दिषीयास्थाम्
मध्यम  बहुवचनम्
नर्द्यास्त
नर्दिषीध्वम्
नर्द्यास्त
नर्दयिषीढ्वम् / नर्दयिषीध्वम्
नर्दिषीध्वम् / नर्दयिषीढ्वम् / नर्दयिषीध्वम्
निनर्दिष्यास्त
निनर्दिषिषीध्वम्
नानर्दिषीध्वम्
नानर्दिषीध्वम्
नानर्द्यास्त
नानर्दिषीध्वम्
उत्तम  एकवचनम्
नर्द्यासम्
नर्दिषीय
नर्द्यासम्
नर्दयिषीय
नर्दिषीय / नर्दयिषीय
निनर्दिष्यासम्
निनर्दिषिषीय
नानर्दिषीय
नानर्दिषीय
नानर्द्यासम्
नानर्दिषीय
उत्तम  द्विवचनम्
नर्द्यास्व
नर्दिषीवहि
नर्द्यास्व
नर्दयिषीवहि
नर्दिषीवहि / नर्दयिषीवहि
निनर्दिष्यास्व
निनर्दिषिषीवहि
नानर्दिषीवहि
नानर्दिषीवहि
नानर्द्यास्व
नानर्दिषीवहि
उत्तम  बहुवचनम्
नर्द्यास्म
नर्दिषीमहि
नर्द्यास्म
नर्दयिषीमहि
नर्दिषीमहि / नर्दयिषीमहि
निनर्दिष्यास्म
निनर्दिषिषीमहि
नानर्दिषीमहि
नानर्दिषीमहि
नानर्द्यास्म
नानर्दिषीमहि
प्रथम पुरुषः  एकवचनम्
नर्द्यात् / नर्द्याद्
नर्दिषीष्ट / नर्दयिषीष्ट
निनर्दिष्यात् / निनर्दिष्याद्
नानर्द्यात् / नानर्द्याद्
प्रथमा  द्विवचनम्
नर्दिषीयास्ताम् / नर्दयिषीयास्ताम्
प्रथमा  बहुवचनम्
नर्दिषीरन् / नर्दयिषीरन्
मध्यम पुरुषः  एकवचनम्
नर्दिषीष्ठाः / नर्दयिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
नर्दिषीयास्थाम् / नर्दयिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
नर्दयिषीढ्वम् / नर्दयिषीध्वम्
नर्दिषीध्वम् / नर्दयिषीढ्वम् / नर्दयिषीध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
नर्दिषीवहि / नर्दयिषीवहि
उत्तम पुरुषः  बहुवचनम्
नर्दिषीमहि / नर्दयिषीमहि