त्रन्द् + यङ्लुक् - त्रदिँ - चेष्टायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
तात्रन्दीति / तात्रन्ति / तात्रन्त्ति
तात्रद्यते
तात्रन्दाञ्चकार / तात्रन्दांचकार / तात्रन्दाम्बभूव / तात्रन्दांबभूव / तात्रन्दामास
तात्रन्दाञ्चक्रे / तात्रन्दांचक्रे / तात्रन्दाम्बभूवे / तात्रन्दांबभूवे / तात्रन्दामाहे
तात्रन्दिता
तात्रन्दिता
तात्रन्दिष्यति
तात्रन्दिष्यते
तात्रत्तात् / तात्रत्ताद् / तात्रन्दीतु / तात्रन्तु / तात्रन्त्तु
तात्रद्यताम्
अतात्रन्दीत् / अतात्रन्दीद् / अतात्रन्
अतात्रद्यत
तात्रद्यात् / तात्रद्याद्
तात्रद्येत
तात्रद्यात् / तात्रद्याद्
तात्रन्दिषीष्ट
अतात्रन्दीत् / अतात्रन्दीद्
अतात्रन्दि
अतात्रन्दिष्यत् / अतात्रन्दिष्यद्
अतात्रन्दिष्यत
प्रथम  द्विवचनम्
तात्रत्तः
तात्रद्येते
तात्रन्दाञ्चक्रतुः / तात्रन्दांचक्रतुः / तात्रन्दाम्बभूवतुः / तात्रन्दांबभूवतुः / तात्रन्दामासतुः
तात्रन्दाञ्चक्राते / तात्रन्दांचक्राते / तात्रन्दाम्बभूवाते / तात्रन्दांबभूवाते / तात्रन्दामासाते
तात्रन्दितारौ
तात्रन्दितारौ
तात्रन्दिष्यतः
तात्रन्दिष्येते
तात्रत्ताम्
तात्रद्येताम्
अतात्रत्ताम्
अतात्रद्येताम्
तात्रद्याताम्
तात्रद्येयाताम्
तात्रद्यास्ताम्
तात्रन्दिषीयास्ताम्
अतात्रन्दिष्टाम्
अतात्रन्दिषाताम्
अतात्रन्दिष्यताम्
अतात्रन्दिष्येताम्
प्रथम  बहुवचनम्
तात्रदति
तात्रद्यन्ते
तात्रन्दाञ्चक्रुः / तात्रन्दांचक्रुः / तात्रन्दाम्बभूवुः / तात्रन्दांबभूवुः / तात्रन्दामासुः
तात्रन्दाञ्चक्रिरे / तात्रन्दांचक्रिरे / तात्रन्दाम्बभूविरे / तात्रन्दांबभूविरे / तात्रन्दामासिरे
तात्रन्दितारः
तात्रन्दितारः
तात्रन्दिष्यन्ति
तात्रन्दिष्यन्ते
तात्रदतु
तात्रद्यन्ताम्
अतात्रदुः
अतात्रद्यन्त
तात्रद्युः
तात्रद्येरन्
तात्रद्यासुः
तात्रन्दिषीरन्
अतात्रन्दिषुः
अतात्रन्दिषत
अतात्रन्दिष्यन्
अतात्रन्दिष्यन्त
मध्यम  एकवचनम्
तात्रन्दीषि / तात्रन्त्सि
तात्रद्यसे
तात्रन्दाञ्चकर्थ / तात्रन्दांचकर्थ / तात्रन्दाम्बभूविथ / तात्रन्दांबभूविथ / तात्रन्दामासिथ
तात्रन्दाञ्चकृषे / तात्रन्दांचकृषे / तात्रन्दाम्बभूविषे / तात्रन्दांबभूविषे / तात्रन्दामासिषे
तात्रन्दितासि
तात्रन्दितासे
तात्रन्दिष्यसि
तात्रन्दिष्यसे
तात्रत्तात् / तात्रत्ताद् / तात्रद्धि
तात्रद्यस्व
अतात्रन्दीः / अतात्रन्
अतात्रद्यथाः
तात्रद्याः
तात्रद्येथाः
तात्रद्याः
तात्रन्दिषीष्ठाः
अतात्रन्दीः
अतात्रन्दिष्ठाः
अतात्रन्दिष्यः
अतात्रन्दिष्यथाः
मध्यम  द्विवचनम्
तात्रत्थः
तात्रद्येथे
तात्रन्दाञ्चक्रथुः / तात्रन्दांचक्रथुः / तात्रन्दाम्बभूवथुः / तात्रन्दांबभूवथुः / तात्रन्दामासथुः
तात्रन्दाञ्चक्राथे / तात्रन्दांचक्राथे / तात्रन्दाम्बभूवाथे / तात्रन्दांबभूवाथे / तात्रन्दामासाथे
तात्रन्दितास्थः
तात्रन्दितासाथे
तात्रन्दिष्यथः
तात्रन्दिष्येथे
तात्रत्तम्
तात्रद्येथाम्
अतात्रत्तम्
अतात्रद्येथाम्
तात्रद्यातम्
तात्रद्येयाथाम्
तात्रद्यास्तम्
तात्रन्दिषीयास्थाम्
अतात्रन्दिष्टम्
अतात्रन्दिषाथाम्
अतात्रन्दिष्यतम्
अतात्रन्दिष्येथाम्
मध्यम  बहुवचनम्
तात्रत्थ
तात्रद्यध्वे
तात्रन्दाञ्चक्र / तात्रन्दांचक्र / तात्रन्दाम्बभूव / तात्रन्दांबभूव / तात्रन्दामास
तात्रन्दाञ्चकृढ्वे / तात्रन्दांचकृढ्वे / तात्रन्दाम्बभूविध्वे / तात्रन्दांबभूविध्वे / तात्रन्दाम्बभूविढ्वे / तात्रन्दांबभूविढ्वे / तात्रन्दामासिध्वे
तात्रन्दितास्थ
तात्रन्दिताध्वे
तात्रन्दिष्यथ
तात्रन्दिष्यध्वे
तात्रत्त
तात्रद्यध्वम्
अतात्रत्त
अतात्रद्यध्वम्
तात्रद्यात
तात्रद्येध्वम्
तात्रद्यास्त
तात्रन्दिषीध्वम्
अतात्रन्दिष्ट
अतात्रन्दिढ्वम्
अतात्रन्दिष्यत
अतात्रन्दिष्यध्वम्
उत्तम  एकवचनम्
तात्रन्दीमि / तात्रन्द्मि
तात्रद्ये
तात्रन्दाञ्चकर / तात्रन्दांचकर / तात्रन्दाञ्चकार / तात्रन्दांचकार / तात्रन्दाम्बभूव / तात्रन्दांबभूव / तात्रन्दामास
तात्रन्दाञ्चक्रे / तात्रन्दांचक्रे / तात्रन्दाम्बभूवे / तात्रन्दांबभूवे / तात्रन्दामाहे
तात्रन्दितास्मि
तात्रन्दिताहे
तात्रन्दिष्यामि
तात्रन्दिष्ये
तात्रन्दानि
तात्रद्यै
अतात्रन्दम्
अतात्रद्ये
तात्रद्याम्
तात्रद्येय
तात्रद्यासम्
तात्रन्दिषीय
अतात्रन्दिषम्
अतात्रन्दिषि
अतात्रन्दिष्यम्
अतात्रन्दिष्ये
उत्तम  द्विवचनम्
तात्रद्वः
तात्रद्यावहे
तात्रन्दाञ्चकृव / तात्रन्दांचकृव / तात्रन्दाम्बभूविव / तात्रन्दांबभूविव / तात्रन्दामासिव
तात्रन्दाञ्चकृवहे / तात्रन्दांचकृवहे / तात्रन्दाम्बभूविवहे / तात्रन्दांबभूविवहे / तात्रन्दामासिवहे
तात्रन्दितास्वः
तात्रन्दितास्वहे
तात्रन्दिष्यावः
तात्रन्दिष्यावहे
तात्रन्दाव
तात्रद्यावहै
अतात्रद्व
अतात्रद्यावहि
तात्रद्याव
तात्रद्येवहि
तात्रद्यास्व
तात्रन्दिषीवहि
अतात्रन्दिष्व
अतात्रन्दिष्वहि
अतात्रन्दिष्याव
अतात्रन्दिष्यावहि
उत्तम  बहुवचनम्
तात्रद्मः
तात्रद्यामहे
तात्रन्दाञ्चकृम / तात्रन्दांचकृम / तात्रन्दाम्बभूविम / तात्रन्दांबभूविम / तात्रन्दामासिम
तात्रन्दाञ्चकृमहे / तात्रन्दांचकृमहे / तात्रन्दाम्बभूविमहे / तात्रन्दांबभूविमहे / तात्रन्दामासिमहे
तात्रन्दितास्मः
तात्रन्दितास्महे
तात्रन्दिष्यामः
तात्रन्दिष्यामहे
तात्रन्दाम
तात्रद्यामहै
अतात्रद्म
अतात्रद्यामहि
तात्रद्याम
तात्रद्येमहि
तात्रद्यास्म
तात्रन्दिषीमहि
अतात्रन्दिष्म
अतात्रन्दिष्महि
अतात्रन्दिष्याम
अतात्रन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
तात्रन्दीति / तात्रन्ति / तात्रन्त्ति
तात्रन्दाञ्चकार / तात्रन्दांचकार / तात्रन्दाम्बभूव / तात्रन्दांबभूव / तात्रन्दामास
तात्रन्दाञ्चक्रे / तात्रन्दांचक्रे / तात्रन्दाम्बभूवे / तात्रन्दांबभूवे / तात्रन्दामाहे
तात्रत्तात् / तात्रत्ताद् / तात्रन्दीतु / तात्रन्तु / तात्रन्त्तु
अतात्रन्दीत् / अतात्रन्दीद् / अतात्रन्
तात्रद्यात् / तात्रद्याद्
अतात्रन्दीत् / अतात्रन्दीद्
अतात्रन्दिष्यत् / अतात्रन्दिष्यद्
प्रथमा  द्विवचनम्
तात्रन्दाञ्चक्रतुः / तात्रन्दांचक्रतुः / तात्रन्दाम्बभूवतुः / तात्रन्दांबभूवतुः / तात्रन्दामासतुः
तात्रन्दाञ्चक्राते / तात्रन्दांचक्राते / तात्रन्दाम्बभूवाते / तात्रन्दांबभूवाते / तात्रन्दामासाते
प्रथमा  बहुवचनम्
तात्रन्दाञ्चक्रुः / तात्रन्दांचक्रुः / तात्रन्दाम्बभूवुः / तात्रन्दांबभूवुः / तात्रन्दामासुः
तात्रन्दाञ्चक्रिरे / तात्रन्दांचक्रिरे / तात्रन्दाम्बभूविरे / तात्रन्दांबभूविरे / तात्रन्दामासिरे
मध्यम पुरुषः  एकवचनम्
तात्रन्दीषि / तात्रन्त्सि
तात्रन्दाञ्चकर्थ / तात्रन्दांचकर्थ / तात्रन्दाम्बभूविथ / तात्रन्दांबभूविथ / तात्रन्दामासिथ
तात्रन्दाञ्चकृषे / तात्रन्दांचकृषे / तात्रन्दाम्बभूविषे / तात्रन्दांबभूविषे / तात्रन्दामासिषे
तात्रत्तात् / तात्रत्ताद् / तात्रद्धि
अतात्रन्दीः / अतात्रन्
मध्यम पुरुषः  द्विवचनम्
तात्रन्दाञ्चक्रथुः / तात्रन्दांचक्रथुः / तात्रन्दाम्बभूवथुः / तात्रन्दांबभूवथुः / तात्रन्दामासथुः
तात्रन्दाञ्चक्राथे / तात्रन्दांचक्राथे / तात्रन्दाम्बभूवाथे / तात्रन्दांबभूवाथे / तात्रन्दामासाथे
मध्यम पुरुषः  बहुवचनम्
तात्रन्दाञ्चक्र / तात्रन्दांचक्र / तात्रन्दाम्बभूव / तात्रन्दांबभूव / तात्रन्दामास
तात्रन्दाञ्चकृढ्वे / तात्रन्दांचकृढ्वे / तात्रन्दाम्बभूविध्वे / तात्रन्दांबभूविध्वे / तात्रन्दाम्बभूविढ्वे / तात्रन्दांबभूविढ्वे / तात्रन्दामासिध्वे
उत्तम पुरुषः  एकवचनम्
तात्रन्दीमि / तात्रन्द्मि
तात्रन्दाञ्चकर / तात्रन्दांचकर / तात्रन्दाञ्चकार / तात्रन्दांचकार / तात्रन्दाम्बभूव / तात्रन्दांबभूव / तात्रन्दामास
तात्रन्दाञ्चक्रे / तात्रन्दांचक्रे / तात्रन्दाम्बभूवे / तात्रन्दांबभूवे / तात्रन्दामाहे
उत्तम पुरुषः  द्विवचनम्
तात्रन्दाञ्चकृव / तात्रन्दांचकृव / तात्रन्दाम्बभूविव / तात्रन्दांबभूविव / तात्रन्दामासिव
तात्रन्दाञ्चकृवहे / तात्रन्दांचकृवहे / तात्रन्दाम्बभूविवहे / तात्रन्दांबभूविवहे / तात्रन्दामासिवहे
उत्तम पुरुषः  बहुवचनम्
तात्रन्दाञ्चकृम / तात्रन्दांचकृम / तात्रन्दाम्बभूविम / तात्रन्दांबभूविम / तात्रन्दामासिम
तात्रन्दाञ्चकृमहे / तात्रन्दांचकृमहे / तात्रन्दाम्बभूविमहे / तात्रन्दांबभूविमहे / तात्रन्दामासिमहे