त्रन्द् + यङ्लुक् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तात्रन्दाञ्चकार / तात्रन्दांचकार / तात्रन्दाम्बभूव / तात्रन्दांबभूव / तात्रन्दामास
तात्रन्दाञ्चक्रतुः / तात्रन्दांचक्रतुः / तात्रन्दाम्बभूवतुः / तात्रन्दांबभूवतुः / तात्रन्दामासतुः
तात्रन्दाञ्चक्रुः / तात्रन्दांचक्रुः / तात्रन्दाम्बभूवुः / तात्रन्दांबभूवुः / तात्रन्दामासुः
मध्यम
तात्रन्दाञ्चकर्थ / तात्रन्दांचकर्थ / तात्रन्दाम्बभूविथ / तात्रन्दांबभूविथ / तात्रन्दामासिथ
तात्रन्दाञ्चक्रथुः / तात्रन्दांचक्रथुः / तात्रन्दाम्बभूवथुः / तात्रन्दांबभूवथुः / तात्रन्दामासथुः
तात्रन्दाञ्चक्र / तात्रन्दांचक्र / तात्रन्दाम्बभूव / तात्रन्दांबभूव / तात्रन्दामास
उत्तम
तात्रन्दाञ्चकर / तात्रन्दांचकर / तात्रन्दाञ्चकार / तात्रन्दांचकार / तात्रन्दाम्बभूव / तात्रन्दांबभूव / तात्रन्दामास
तात्रन्दाञ्चकृव / तात्रन्दांचकृव / तात्रन्दाम्बभूविव / तात्रन्दांबभूविव / तात्रन्दामासिव
तात्रन्दाञ्चकृम / तात्रन्दांचकृम / तात्रन्दाम्बभूविम / तात्रन्दांबभूविम / तात्रन्दामासिम