त्रन्द् + यङ्लुक् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तात्रन्दाञ्चक्रे / तात्रन्दांचक्रे / तात्रन्दाम्बभूवे / तात्रन्दांबभूवे / तात्रन्दामाहे
तात्रन्दाञ्चक्राते / तात्रन्दांचक्राते / तात्रन्दाम्बभूवाते / तात्रन्दांबभूवाते / तात्रन्दामासाते
तात्रन्दाञ्चक्रिरे / तात्रन्दांचक्रिरे / तात्रन्दाम्बभूविरे / तात्रन्दांबभूविरे / तात्रन्दामासिरे
मध्यम
तात्रन्दाञ्चकृषे / तात्रन्दांचकृषे / तात्रन्दाम्बभूविषे / तात्रन्दांबभूविषे / तात्रन्दामासिषे
तात्रन्दाञ्चक्राथे / तात्रन्दांचक्राथे / तात्रन्दाम्बभूवाथे / तात्रन्दांबभूवाथे / तात्रन्दामासाथे
तात्रन्दाञ्चकृढ्वे / तात्रन्दांचकृढ्वे / तात्रन्दाम्बभूविध्वे / तात्रन्दांबभूविध्वे / तात्रन्दाम्बभूविढ्वे / तात्रन्दांबभूविढ्वे / तात्रन्दामासिध्वे
उत्तम
तात्रन्दाञ्चक्रे / तात्रन्दांचक्रे / तात्रन्दाम्बभूवे / तात्रन्दांबभूवे / तात्रन्दामाहे
तात्रन्दाञ्चकृवहे / तात्रन्दांचकृवहे / तात्रन्दाम्बभूविवहे / तात्रन्दांबभूविवहे / तात्रन्दामासिवहे
तात्रन्दाञ्चकृमहे / तात्रन्दांचकृमहे / तात्रन्दाम्बभूविमहे / तात्रन्दांबभूविमहे / तात्रन्दामासिमहे