त्रख् - त्रखँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लिट् लकारः


 
प्रथम  एकवचनम्
तत्राख
तत्रखे
त्राखयाञ्चकार / त्राखयांचकार / त्राखयाम्बभूव / त्राखयांबभूव / त्राखयामास
त्राखयाञ्चक्रे / त्राखयांचक्रे / त्राखयाम्बभूव / त्राखयांबभूव / त्राखयामास
त्राखयाञ्चक्रे / त्राखयांचक्रे / त्राखयाम्बभूवे / त्राखयांबभूवे / त्राखयामाहे
तित्रखिषाञ्चकार / तित्रखिषांचकार / तित्रखिषाम्बभूव / तित्रखिषांबभूव / तित्रखिषामास
तित्रखिषाञ्चक्रे / तित्रखिषांचक्रे / तित्रखिषाम्बभूवे / तित्रखिषांबभूवे / तित्रखिषामाहे
तात्रखाञ्चक्रे / तात्रखांचक्रे / तात्रखाम्बभूव / तात्रखांबभूव / तात्रखामास
तात्रखाञ्चक्रे / तात्रखांचक्रे / तात्रखाम्बभूवे / तात्रखांबभूवे / तात्रखामाहे
तात्रखाञ्चकार / तात्रखांचकार / तात्रखाम्बभूव / तात्रखांबभूव / तात्रखामास
तात्रखाञ्चक्रे / तात्रखांचक्रे / तात्रखाम्बभूवे / तात्रखांबभूवे / तात्रखामाहे
प्रथम  द्विवचनम्
तत्रखतुः
तत्रखाते
त्राखयाञ्चक्रतुः / त्राखयांचक्रतुः / त्राखयाम्बभूवतुः / त्राखयांबभूवतुः / त्राखयामासतुः
त्राखयाञ्चक्राते / त्राखयांचक्राते / त्राखयाम्बभूवतुः / त्राखयांबभूवतुः / त्राखयामासतुः
त्राखयाञ्चक्राते / त्राखयांचक्राते / त्राखयाम्बभूवाते / त्राखयांबभूवाते / त्राखयामासाते
तित्रखिषाञ्चक्रतुः / तित्रखिषांचक्रतुः / तित्रखिषाम्बभूवतुः / तित्रखिषांबभूवतुः / तित्रखिषामासतुः
तित्रखिषाञ्चक्राते / तित्रखिषांचक्राते / तित्रखिषाम्बभूवाते / तित्रखिषांबभूवाते / तित्रखिषामासाते
तात्रखाञ्चक्राते / तात्रखांचक्राते / तात्रखाम्बभूवतुः / तात्रखांबभूवतुः / तात्रखामासतुः
तात्रखाञ्चक्राते / तात्रखांचक्राते / तात्रखाम्बभूवाते / तात्रखांबभूवाते / तात्रखामासाते
तात्रखाञ्चक्रतुः / तात्रखांचक्रतुः / तात्रखाम्बभूवतुः / तात्रखांबभूवतुः / तात्रखामासतुः
तात्रखाञ्चक्राते / तात्रखांचक्राते / तात्रखाम्बभूवाते / तात्रखांबभूवाते / तात्रखामासाते
प्रथम  बहुवचनम्
तत्रखुः
तत्रखिरे
त्राखयाञ्चक्रुः / त्राखयांचक्रुः / त्राखयाम्बभूवुः / त्राखयांबभूवुः / त्राखयामासुः
त्राखयाञ्चक्रिरे / त्राखयांचक्रिरे / त्राखयाम्बभूवुः / त्राखयांबभूवुः / त्राखयामासुः
त्राखयाञ्चक्रिरे / त्राखयांचक्रिरे / त्राखयाम्बभूविरे / त्राखयांबभूविरे / त्राखयामासिरे
तित्रखिषाञ्चक्रुः / तित्रखिषांचक्रुः / तित्रखिषाम्बभूवुः / तित्रखिषांबभूवुः / तित्रखिषामासुः
तित्रखिषाञ्चक्रिरे / तित्रखिषांचक्रिरे / तित्रखिषाम्बभूविरे / तित्रखिषांबभूविरे / तित्रखिषामासिरे
तात्रखाञ्चक्रिरे / तात्रखांचक्रिरे / तात्रखाम्बभूवुः / तात्रखांबभूवुः / तात्रखामासुः
तात्रखाञ्चक्रिरे / तात्रखांचक्रिरे / तात्रखाम्बभूविरे / तात्रखांबभूविरे / तात्रखामासिरे
तात्रखाञ्चक्रुः / तात्रखांचक्रुः / तात्रखाम्बभूवुः / तात्रखांबभूवुः / तात्रखामासुः
तात्रखाञ्चक्रिरे / तात्रखांचक्रिरे / तात्रखाम्बभूविरे / तात्रखांबभूविरे / तात्रखामासिरे
मध्यम  एकवचनम्
तत्रखिथ
तत्रखिषे
त्राखयाञ्चकर्थ / त्राखयांचकर्थ / त्राखयाम्बभूविथ / त्राखयांबभूविथ / त्राखयामासिथ
त्राखयाञ्चकृषे / त्राखयांचकृषे / त्राखयाम्बभूविथ / त्राखयांबभूविथ / त्राखयामासिथ
त्राखयाञ्चकृषे / त्राखयांचकृषे / त्राखयाम्बभूविषे / त्राखयांबभूविषे / त्राखयामासिषे
तित्रखिषाञ्चकर्थ / तित्रखिषांचकर्थ / तित्रखिषाम्बभूविथ / तित्रखिषांबभूविथ / तित्रखिषामासिथ
तित्रखिषाञ्चकृषे / तित्रखिषांचकृषे / तित्रखिषाम्बभूविषे / तित्रखिषांबभूविषे / तित्रखिषामासिषे
तात्रखाञ्चकृषे / तात्रखांचकृषे / तात्रखाम्बभूविथ / तात्रखांबभूविथ / तात्रखामासिथ
तात्रखाञ्चकृषे / तात्रखांचकृषे / तात्रखाम्बभूविषे / तात्रखांबभूविषे / तात्रखामासिषे
तात्रखाञ्चकर्थ / तात्रखांचकर्थ / तात्रखाम्बभूविथ / तात्रखांबभूविथ / तात्रखामासिथ
तात्रखाञ्चकृषे / तात्रखांचकृषे / तात्रखाम्बभूविषे / तात्रखांबभूविषे / तात्रखामासिषे
मध्यम  द्विवचनम्
तत्रखथुः
तत्रखाथे
त्राखयाञ्चक्रथुः / त्राखयांचक्रथुः / त्राखयाम्बभूवथुः / त्राखयांबभूवथुः / त्राखयामासथुः
त्राखयाञ्चक्राथे / त्राखयांचक्राथे / त्राखयाम्बभूवथुः / त्राखयांबभूवथुः / त्राखयामासथुः
त्राखयाञ्चक्राथे / त्राखयांचक्राथे / त्राखयाम्बभूवाथे / त्राखयांबभूवाथे / त्राखयामासाथे
तित्रखिषाञ्चक्रथुः / तित्रखिषांचक्रथुः / तित्रखिषाम्बभूवथुः / तित्रखिषांबभूवथुः / तित्रखिषामासथुः
तित्रखिषाञ्चक्राथे / तित्रखिषांचक्राथे / तित्रखिषाम्बभूवाथे / तित्रखिषांबभूवाथे / तित्रखिषामासाथे
तात्रखाञ्चक्राथे / तात्रखांचक्राथे / तात्रखाम्बभूवथुः / तात्रखांबभूवथुः / तात्रखामासथुः
तात्रखाञ्चक्राथे / तात्रखांचक्राथे / तात्रखाम्बभूवाथे / तात्रखांबभूवाथे / तात्रखामासाथे
तात्रखाञ्चक्रथुः / तात्रखांचक्रथुः / तात्रखाम्बभूवथुः / तात्रखांबभूवथुः / तात्रखामासथुः
तात्रखाञ्चक्राथे / तात्रखांचक्राथे / तात्रखाम्बभूवाथे / तात्रखांबभूवाथे / तात्रखामासाथे
मध्यम  बहुवचनम्
तत्रख
तत्रखिध्वे
त्राखयाञ्चक्र / त्राखयांचक्र / त्राखयाम्बभूव / त्राखयांबभूव / त्राखयामास
त्राखयाञ्चकृढ्वे / त्राखयांचकृढ्वे / त्राखयाम्बभूव / त्राखयांबभूव / त्राखयामास
त्राखयाञ्चकृढ्वे / त्राखयांचकृढ्वे / त्राखयाम्बभूविध्वे / त्राखयांबभूविध्वे / त्राखयाम्बभूविढ्वे / त्राखयांबभूविढ्वे / त्राखयामासिध्वे
तित्रखिषाञ्चक्र / तित्रखिषांचक्र / तित्रखिषाम्बभूव / तित्रखिषांबभूव / तित्रखिषामास
तित्रखिषाञ्चकृढ्वे / तित्रखिषांचकृढ्वे / तित्रखिषाम्बभूविध्वे / तित्रखिषांबभूविध्वे / तित्रखिषाम्बभूविढ्वे / तित्रखिषांबभूविढ्वे / तित्रखिषामासिध्वे
तात्रखाञ्चकृढ्वे / तात्रखांचकृढ्वे / तात्रखाम्बभूव / तात्रखांबभूव / तात्रखामास
तात्रखाञ्चकृढ्वे / तात्रखांचकृढ्वे / तात्रखाम्बभूविध्वे / तात्रखांबभूविध्वे / तात्रखाम्बभूविढ्वे / तात्रखांबभूविढ्वे / तात्रखामासिध्वे
तात्रखाञ्चक्र / तात्रखांचक्र / तात्रखाम्बभूव / तात्रखांबभूव / तात्रखामास
तात्रखाञ्चकृढ्वे / तात्रखांचकृढ्वे / तात्रखाम्बभूविध्वे / तात्रखांबभूविध्वे / तात्रखाम्बभूविढ्वे / तात्रखांबभूविढ्वे / तात्रखामासिध्वे
उत्तम  एकवचनम्
तत्रख / तत्राख
तत्रखे
त्राखयाञ्चकर / त्राखयांचकर / त्राखयाञ्चकार / त्राखयांचकार / त्राखयाम्बभूव / त्राखयांबभूव / त्राखयामास
त्राखयाञ्चक्रे / त्राखयांचक्रे / त्राखयाम्बभूव / त्राखयांबभूव / त्राखयामास
त्राखयाञ्चक्रे / त्राखयांचक्रे / त्राखयाम्बभूवे / त्राखयांबभूवे / त्राखयामाहे
तित्रखिषाञ्चकर / तित्रखिषांचकर / तित्रखिषाञ्चकार / तित्रखिषांचकार / तित्रखिषाम्बभूव / तित्रखिषांबभूव / तित्रखिषामास
तित्रखिषाञ्चक्रे / तित्रखिषांचक्रे / तित्रखिषाम्बभूवे / तित्रखिषांबभूवे / तित्रखिषामाहे
तात्रखाञ्चक्रे / तात्रखांचक्रे / तात्रखाम्बभूव / तात्रखांबभूव / तात्रखामास
तात्रखाञ्चक्रे / तात्रखांचक्रे / तात्रखाम्बभूवे / तात्रखांबभूवे / तात्रखामाहे
तात्रखाञ्चकर / तात्रखांचकर / तात्रखाञ्चकार / तात्रखांचकार / तात्रखाम्बभूव / तात्रखांबभूव / तात्रखामास
तात्रखाञ्चक्रे / तात्रखांचक्रे / तात्रखाम्बभूवे / तात्रखांबभूवे / तात्रखामाहे
उत्तम  द्विवचनम्
तत्रखिव
तत्रखिवहे
त्राखयाञ्चकृव / त्राखयांचकृव / त्राखयाम्बभूविव / त्राखयांबभूविव / त्राखयामासिव
त्राखयाञ्चकृवहे / त्राखयांचकृवहे / त्राखयाम्बभूविव / त्राखयांबभूविव / त्राखयामासिव
त्राखयाञ्चकृवहे / त्राखयांचकृवहे / त्राखयाम्बभूविवहे / त्राखयांबभूविवहे / त्राखयामासिवहे
तित्रखिषाञ्चकृव / तित्रखिषांचकृव / तित्रखिषाम्बभूविव / तित्रखिषांबभूविव / तित्रखिषामासिव
तित्रखिषाञ्चकृवहे / तित्रखिषांचकृवहे / तित्रखिषाम्बभूविवहे / तित्रखिषांबभूविवहे / तित्रखिषामासिवहे
तात्रखाञ्चकृवहे / तात्रखांचकृवहे / तात्रखाम्बभूविव / तात्रखांबभूविव / तात्रखामासिव
तात्रखाञ्चकृवहे / तात्रखांचकृवहे / तात्रखाम्बभूविवहे / तात्रखांबभूविवहे / तात्रखामासिवहे
तात्रखाञ्चकृव / तात्रखांचकृव / तात्रखाम्बभूविव / तात्रखांबभूविव / तात्रखामासिव
तात्रखाञ्चकृवहे / तात्रखांचकृवहे / तात्रखाम्बभूविवहे / तात्रखांबभूविवहे / तात्रखामासिवहे
उत्तम  बहुवचनम्
तत्रखिम
तत्रखिमहे
त्राखयाञ्चकृम / त्राखयांचकृम / त्राखयाम्बभूविम / त्राखयांबभूविम / त्राखयामासिम
त्राखयाञ्चकृमहे / त्राखयांचकृमहे / त्राखयाम्बभूविम / त्राखयांबभूविम / त्राखयामासिम
त्राखयाञ्चकृमहे / त्राखयांचकृमहे / त्राखयाम्बभूविमहे / त्राखयांबभूविमहे / त्राखयामासिमहे
तित्रखिषाञ्चकृम / तित्रखिषांचकृम / तित्रखिषाम्बभूविम / तित्रखिषांबभूविम / तित्रखिषामासिम
तित्रखिषाञ्चकृमहे / तित्रखिषांचकृमहे / तित्रखिषाम्बभूविमहे / तित्रखिषांबभूविमहे / तित्रखिषामासिमहे
तात्रखाञ्चकृमहे / तात्रखांचकृमहे / तात्रखाम्बभूविम / तात्रखांबभूविम / तात्रखामासिम
तात्रखाञ्चकृमहे / तात्रखांचकृमहे / तात्रखाम्बभूविमहे / तात्रखांबभूविमहे / तात्रखामासिमहे
तात्रखाञ्चकृम / तात्रखांचकृम / तात्रखाम्बभूविम / तात्रखांबभूविम / तात्रखामासिम
तात्रखाञ्चकृमहे / तात्रखांचकृमहे / तात्रखाम्बभूविमहे / तात्रखांबभूविमहे / तात्रखामासिमहे
प्रथम पुरुषः  एकवचनम्
त्राखयाञ्चकार / त्राखयांचकार / त्राखयाम्बभूव / त्राखयांबभूव / त्राखयामास
त्राखयाञ्चक्रे / त्राखयांचक्रे / त्राखयाम्बभूव / त्राखयांबभूव / त्राखयामास
त्राखयाञ्चक्रे / त्राखयांचक्रे / त्राखयाम्बभूवे / त्राखयांबभूवे / त्राखयामाहे
तित्रखिषाञ्चकार / तित्रखिषांचकार / तित्रखिषाम्बभूव / तित्रखिषांबभूव / तित्रखिषामास
तित्रखिषाञ्चक्रे / तित्रखिषांचक्रे / तित्रखिषाम्बभूवे / तित्रखिषांबभूवे / तित्रखिषामाहे
तात्रखाञ्चक्रे / तात्रखांचक्रे / तात्रखाम्बभूव / तात्रखांबभूव / तात्रखामास
तात्रखाञ्चक्रे / तात्रखांचक्रे / तात्रखाम्बभूवे / तात्रखांबभूवे / तात्रखामाहे
तात्रखाञ्चकार / तात्रखांचकार / तात्रखाम्बभूव / तात्रखांबभूव / तात्रखामास
तात्रखाञ्चक्रे / तात्रखांचक्रे / तात्रखाम्बभूवे / तात्रखांबभूवे / तात्रखामाहे
प्रथमा  द्विवचनम्
त्राखयाञ्चक्रतुः / त्राखयांचक्रतुः / त्राखयाम्बभूवतुः / त्राखयांबभूवतुः / त्राखयामासतुः
त्राखयाञ्चक्राते / त्राखयांचक्राते / त्राखयाम्बभूवतुः / त्राखयांबभूवतुः / त्राखयामासतुः
त्राखयाञ्चक्राते / त्राखयांचक्राते / त्राखयाम्बभूवाते / त्राखयांबभूवाते / त्राखयामासाते
तित्रखिषाञ्चक्रतुः / तित्रखिषांचक्रतुः / तित्रखिषाम्बभूवतुः / तित्रखिषांबभूवतुः / तित्रखिषामासतुः
तित्रखिषाञ्चक्राते / तित्रखिषांचक्राते / तित्रखिषाम्बभूवाते / तित्रखिषांबभूवाते / तित्रखिषामासाते
तात्रखाञ्चक्राते / तात्रखांचक्राते / तात्रखाम्बभूवतुः / तात्रखांबभूवतुः / तात्रखामासतुः
तात्रखाञ्चक्राते / तात्रखांचक्राते / तात्रखाम्बभूवाते / तात्रखांबभूवाते / तात्रखामासाते
तात्रखाञ्चक्रतुः / तात्रखांचक्रतुः / तात्रखाम्बभूवतुः / तात्रखांबभूवतुः / तात्रखामासतुः
तात्रखाञ्चक्राते / तात्रखांचक्राते / तात्रखाम्बभूवाते / तात्रखांबभूवाते / तात्रखामासाते
प्रथमा  बहुवचनम्
त्राखयाञ्चक्रुः / त्राखयांचक्रुः / त्राखयाम्बभूवुः / त्राखयांबभूवुः / त्राखयामासुः
त्राखयाञ्चक्रिरे / त्राखयांचक्रिरे / त्राखयाम्बभूवुः / त्राखयांबभूवुः / त्राखयामासुः
त्राखयाञ्चक्रिरे / त्राखयांचक्रिरे / त्राखयाम्बभूविरे / त्राखयांबभूविरे / त्राखयामासिरे
तित्रखिषाञ्चक्रुः / तित्रखिषांचक्रुः / तित्रखिषाम्बभूवुः / तित्रखिषांबभूवुः / तित्रखिषामासुः
तित्रखिषाञ्चक्रिरे / तित्रखिषांचक्रिरे / तित्रखिषाम्बभूविरे / तित्रखिषांबभूविरे / तित्रखिषामासिरे
तात्रखाञ्चक्रिरे / तात्रखांचक्रिरे / तात्रखाम्बभूवुः / तात्रखांबभूवुः / तात्रखामासुः
तात्रखाञ्चक्रिरे / तात्रखांचक्रिरे / तात्रखाम्बभूविरे / तात्रखांबभूविरे / तात्रखामासिरे
तात्रखाञ्चक्रुः / तात्रखांचक्रुः / तात्रखाम्बभूवुः / तात्रखांबभूवुः / तात्रखामासुः
तात्रखाञ्चक्रिरे / तात्रखांचक्रिरे / तात्रखाम्बभूविरे / तात्रखांबभूविरे / तात्रखामासिरे
मध्यम पुरुषः  एकवचनम्
त्राखयाञ्चकर्थ / त्राखयांचकर्थ / त्राखयाम्बभूविथ / त्राखयांबभूविथ / त्राखयामासिथ
त्राखयाञ्चकृषे / त्राखयांचकृषे / त्राखयाम्बभूविथ / त्राखयांबभूविथ / त्राखयामासिथ
त्राखयाञ्चकृषे / त्राखयांचकृषे / त्राखयाम्बभूविषे / त्राखयांबभूविषे / त्राखयामासिषे
तित्रखिषाञ्चकर्थ / तित्रखिषांचकर्थ / तित्रखिषाम्बभूविथ / तित्रखिषांबभूविथ / तित्रखिषामासिथ
तित्रखिषाञ्चकृषे / तित्रखिषांचकृषे / तित्रखिषाम्बभूविषे / तित्रखिषांबभूविषे / तित्रखिषामासिषे
तात्रखाञ्चकृषे / तात्रखांचकृषे / तात्रखाम्बभूविथ / तात्रखांबभूविथ / तात्रखामासिथ
तात्रखाञ्चकृषे / तात्रखांचकृषे / तात्रखाम्बभूविषे / तात्रखांबभूविषे / तात्रखामासिषे
तात्रखाञ्चकर्थ / तात्रखांचकर्थ / तात्रखाम्बभूविथ / तात्रखांबभूविथ / तात्रखामासिथ
तात्रखाञ्चकृषे / तात्रखांचकृषे / तात्रखाम्बभूविषे / तात्रखांबभूविषे / तात्रखामासिषे
मध्यम पुरुषः  द्विवचनम्
त्राखयाञ्चक्रथुः / त्राखयांचक्रथुः / त्राखयाम्बभूवथुः / त्राखयांबभूवथुः / त्राखयामासथुः
त्राखयाञ्चक्राथे / त्राखयांचक्राथे / त्राखयाम्बभूवथुः / त्राखयांबभूवथुः / त्राखयामासथुः
त्राखयाञ्चक्राथे / त्राखयांचक्राथे / त्राखयाम्बभूवाथे / त्राखयांबभूवाथे / त्राखयामासाथे
तित्रखिषाञ्चक्रथुः / तित्रखिषांचक्रथुः / तित्रखिषाम्बभूवथुः / तित्रखिषांबभूवथुः / तित्रखिषामासथुः
तित्रखिषाञ्चक्राथे / तित्रखिषांचक्राथे / तित्रखिषाम्बभूवाथे / तित्रखिषांबभूवाथे / तित्रखिषामासाथे
तात्रखाञ्चक्राथे / तात्रखांचक्राथे / तात्रखाम्बभूवथुः / तात्रखांबभूवथुः / तात्रखामासथुः
तात्रखाञ्चक्राथे / तात्रखांचक्राथे / तात्रखाम्बभूवाथे / तात्रखांबभूवाथे / तात्रखामासाथे
तात्रखाञ्चक्रथुः / तात्रखांचक्रथुः / तात्रखाम्बभूवथुः / तात्रखांबभूवथुः / तात्रखामासथुः
तात्रखाञ्चक्राथे / तात्रखांचक्राथे / तात्रखाम्बभूवाथे / तात्रखांबभूवाथे / तात्रखामासाथे
मध्यम पुरुषः  बहुवचनम्
त्राखयाञ्चक्र / त्राखयांचक्र / त्राखयाम्बभूव / त्राखयांबभूव / त्राखयामास
त्राखयाञ्चकृढ्वे / त्राखयांचकृढ्वे / त्राखयाम्बभूव / त्राखयांबभूव / त्राखयामास
त्राखयाञ्चकृढ्वे / त्राखयांचकृढ्वे / त्राखयाम्बभूविध्वे / त्राखयांबभूविध्वे / त्राखयाम्बभूविढ्वे / त्राखयांबभूविढ्वे / त्राखयामासिध्वे
तित्रखिषाञ्चक्र / तित्रखिषांचक्र / तित्रखिषाम्बभूव / तित्रखिषांबभूव / तित्रखिषामास
तित्रखिषाञ्चकृढ्वे / तित्रखिषांचकृढ्वे / तित्रखिषाम्बभूविध्वे / तित्रखिषांबभूविध्वे / तित्रखिषाम्बभूविढ्वे / तित्रखिषांबभूविढ्वे / तित्रखिषामासिध्वे
तात्रखाञ्चकृढ्वे / तात्रखांचकृढ्वे / तात्रखाम्बभूव / तात्रखांबभूव / तात्रखामास
तात्रखाञ्चकृढ्वे / तात्रखांचकृढ्वे / तात्रखाम्बभूविध्वे / तात्रखांबभूविध्वे / तात्रखाम्बभूविढ्वे / तात्रखांबभूविढ्वे / तात्रखामासिध्वे
तात्रखाञ्चक्र / तात्रखांचक्र / तात्रखाम्बभूव / तात्रखांबभूव / तात्रखामास
तात्रखाञ्चकृढ्वे / तात्रखांचकृढ्वे / तात्रखाम्बभूविध्वे / तात्रखांबभूविध्वे / तात्रखाम्बभूविढ्वे / तात्रखांबभूविढ्वे / तात्रखामासिध्वे
उत्तम पुरुषः  एकवचनम्
त्राखयाञ्चकर / त्राखयांचकर / त्राखयाञ्चकार / त्राखयांचकार / त्राखयाम्बभूव / त्राखयांबभूव / त्राखयामास
त्राखयाञ्चक्रे / त्राखयांचक्रे / त्राखयाम्बभूव / त्राखयांबभूव / त्राखयामास
त्राखयाञ्चक्रे / त्राखयांचक्रे / त्राखयाम्बभूवे / त्राखयांबभूवे / त्राखयामाहे
तित्रखिषाञ्चकर / तित्रखिषांचकर / तित्रखिषाञ्चकार / तित्रखिषांचकार / तित्रखिषाम्बभूव / तित्रखिषांबभूव / तित्रखिषामास
तित्रखिषाञ्चक्रे / तित्रखिषांचक्रे / तित्रखिषाम्बभूवे / तित्रखिषांबभूवे / तित्रखिषामाहे
तात्रखाञ्चक्रे / तात्रखांचक्रे / तात्रखाम्बभूव / तात्रखांबभूव / तात्रखामास
तात्रखाञ्चक्रे / तात्रखांचक्रे / तात्रखाम्बभूवे / तात्रखांबभूवे / तात्रखामाहे
तात्रखाञ्चकर / तात्रखांचकर / तात्रखाञ्चकार / तात्रखांचकार / तात्रखाम्बभूव / तात्रखांबभूव / तात्रखामास
तात्रखाञ्चक्रे / तात्रखांचक्रे / तात्रखाम्बभूवे / तात्रखांबभूवे / तात्रखामाहे
उत्तम पुरुषः  द्विवचनम्
त्राखयाञ्चकृव / त्राखयांचकृव / त्राखयाम्बभूविव / त्राखयांबभूविव / त्राखयामासिव
त्राखयाञ्चकृवहे / त्राखयांचकृवहे / त्राखयाम्बभूविव / त्राखयांबभूविव / त्राखयामासिव
त्राखयाञ्चकृवहे / त्राखयांचकृवहे / त्राखयाम्बभूविवहे / त्राखयांबभूविवहे / त्राखयामासिवहे
तित्रखिषाञ्चकृव / तित्रखिषांचकृव / तित्रखिषाम्बभूविव / तित्रखिषांबभूविव / तित्रखिषामासिव
तित्रखिषाञ्चकृवहे / तित्रखिषांचकृवहे / तित्रखिषाम्बभूविवहे / तित्रखिषांबभूविवहे / तित्रखिषामासिवहे
तात्रखाञ्चकृवहे / तात्रखांचकृवहे / तात्रखाम्बभूविव / तात्रखांबभूविव / तात्रखामासिव
तात्रखाञ्चकृवहे / तात्रखांचकृवहे / तात्रखाम्बभूविवहे / तात्रखांबभूविवहे / तात्रखामासिवहे
तात्रखाञ्चकृव / तात्रखांचकृव / तात्रखाम्बभूविव / तात्रखांबभूविव / तात्रखामासिव
तात्रखाञ्चकृवहे / तात्रखांचकृवहे / तात्रखाम्बभूविवहे / तात्रखांबभूविवहे / तात्रखामासिवहे
उत्तम पुरुषः  बहुवचनम्
त्राखयाञ्चकृम / त्राखयांचकृम / त्राखयाम्बभूविम / त्राखयांबभूविम / त्राखयामासिम
त्राखयाञ्चकृमहे / त्राखयांचकृमहे / त्राखयाम्बभूविम / त्राखयांबभूविम / त्राखयामासिम
त्राखयाञ्चकृमहे / त्राखयांचकृमहे / त्राखयाम्बभूविमहे / त्राखयांबभूविमहे / त्राखयामासिमहे
तित्रखिषाञ्चकृम / तित्रखिषांचकृम / तित्रखिषाम्बभूविम / तित्रखिषांबभूविम / तित्रखिषामासिम
तित्रखिषाञ्चकृमहे / तित्रखिषांचकृमहे / तित्रखिषाम्बभूविमहे / तित्रखिषांबभूविमहे / तित्रखिषामासिमहे
तात्रखाञ्चकृमहे / तात्रखांचकृमहे / तात्रखाम्बभूविम / तात्रखांबभूविम / तात्रखामासिम
तात्रखाञ्चकृमहे / तात्रखांचकृमहे / तात्रखाम्बभूविमहे / तात्रखांबभूविमहे / तात्रखामासिमहे
तात्रखाञ्चकृम / तात्रखांचकृम / तात्रखाम्बभूविम / तात्रखांबभूविम / तात्रखामासिम
तात्रखाञ्चकृमहे / तात्रखांचकृमहे / तात्रखाम्बभूविमहे / तात्रखांबभूविमहे / तात्रखामासिमहे