तीक् + यङ्लुक् - तीकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
तेतीकीति / तेतीक्ति
तेतीक्यते
तेतीकाञ्चकार / तेतीकांचकार / तेतीकाम्बभूव / तेतीकांबभूव / तेतीकामास
तेतीकाञ्चक्रे / तेतीकांचक्रे / तेतीकाम्बभूवे / तेतीकांबभूवे / तेतीकामाहे
तेतीकिता
तेतीकिता
तेतीकिष्यति
तेतीकिष्यते
तेतीक्तात् / तेतीक्ताद् / तेतीकीतु / तेतीक्तु
तेतीक्यताम्
अतेतीकीत् / अतेतीकीद् / अतेतीक् / अतेतीग्
अतेतीक्यत
तेतीक्यात् / तेतीक्याद्
तेतीक्येत
तेतीक्यात् / तेतीक्याद्
तेतीकिषीष्ट
अतेतीकीत् / अतेतीकीद्
अतेतीकि
अतेतीकिष्यत् / अतेतीकिष्यद्
अतेतीकिष्यत
प्रथम  द्विवचनम्
तेतीक्तः
तेतीक्येते
तेतीकाञ्चक्रतुः / तेतीकांचक्रतुः / तेतीकाम्बभूवतुः / तेतीकांबभूवतुः / तेतीकामासतुः
तेतीकाञ्चक्राते / तेतीकांचक्राते / तेतीकाम्बभूवाते / तेतीकांबभूवाते / तेतीकामासाते
तेतीकितारौ
तेतीकितारौ
तेतीकिष्यतः
तेतीकिष्येते
तेतीक्ताम्
तेतीक्येताम्
अतेतीक्ताम्
अतेतीक्येताम्
तेतीक्याताम्
तेतीक्येयाताम्
तेतीक्यास्ताम्
तेतीकिषीयास्ताम्
अतेतीकिष्टाम्
अतेतीकिषाताम्
अतेतीकिष्यताम्
अतेतीकिष्येताम्
प्रथम  बहुवचनम्
तेतीकति
तेतीक्यन्ते
तेतीकाञ्चक्रुः / तेतीकांचक्रुः / तेतीकाम्बभूवुः / तेतीकांबभूवुः / तेतीकामासुः
तेतीकाञ्चक्रिरे / तेतीकांचक्रिरे / तेतीकाम्बभूविरे / तेतीकांबभूविरे / तेतीकामासिरे
तेतीकितारः
तेतीकितारः
तेतीकिष्यन्ति
तेतीकिष्यन्ते
तेतीकतु
तेतीक्यन्ताम्
अतेतीकुः
अतेतीक्यन्त
तेतीक्युः
तेतीक्येरन्
तेतीक्यासुः
तेतीकिषीरन्
अतेतीकिषुः
अतेतीकिषत
अतेतीकिष्यन्
अतेतीकिष्यन्त
मध्यम  एकवचनम्
तेतीकीषि / तेतीक्षि
तेतीक्यसे
तेतीकाञ्चकर्थ / तेतीकांचकर्थ / तेतीकाम्बभूविथ / तेतीकांबभूविथ / तेतीकामासिथ
तेतीकाञ्चकृषे / तेतीकांचकृषे / तेतीकाम्बभूविषे / तेतीकांबभूविषे / तेतीकामासिषे
तेतीकितासि
तेतीकितासे
तेतीकिष्यसि
तेतीकिष्यसे
तेतीक्तात् / तेतीक्ताद् / तेतीग्धि
तेतीक्यस्व
अतेतीकीः / अतेतीक् / अतेतीग्
अतेतीक्यथाः
तेतीक्याः
तेतीक्येथाः
तेतीक्याः
तेतीकिषीष्ठाः
अतेतीकीः
अतेतीकिष्ठाः
अतेतीकिष्यः
अतेतीकिष्यथाः
मध्यम  द्विवचनम्
तेतीक्थः
तेतीक्येथे
तेतीकाञ्चक्रथुः / तेतीकांचक्रथुः / तेतीकाम्बभूवथुः / तेतीकांबभूवथुः / तेतीकामासथुः
तेतीकाञ्चक्राथे / तेतीकांचक्राथे / तेतीकाम्बभूवाथे / तेतीकांबभूवाथे / तेतीकामासाथे
तेतीकितास्थः
तेतीकितासाथे
तेतीकिष्यथः
तेतीकिष्येथे
तेतीक्तम्
तेतीक्येथाम्
अतेतीक्तम्
अतेतीक्येथाम्
तेतीक्यातम्
तेतीक्येयाथाम्
तेतीक्यास्तम्
तेतीकिषीयास्थाम्
अतेतीकिष्टम्
अतेतीकिषाथाम्
अतेतीकिष्यतम्
अतेतीकिष्येथाम्
मध्यम  बहुवचनम्
तेतीक्थ
तेतीक्यध्वे
तेतीकाञ्चक्र / तेतीकांचक्र / तेतीकाम्बभूव / तेतीकांबभूव / तेतीकामास
तेतीकाञ्चकृढ्वे / तेतीकांचकृढ्वे / तेतीकाम्बभूविध्वे / तेतीकांबभूविध्वे / तेतीकाम्बभूविढ्वे / तेतीकांबभूविढ्वे / तेतीकामासिध्वे
तेतीकितास्थ
तेतीकिताध्वे
तेतीकिष्यथ
तेतीकिष्यध्वे
तेतीक्त
तेतीक्यध्वम्
अतेतीक्त
अतेतीक्यध्वम्
तेतीक्यात
तेतीक्येध्वम्
तेतीक्यास्त
तेतीकिषीध्वम्
अतेतीकिष्ट
अतेतीकिढ्वम्
अतेतीकिष्यत
अतेतीकिष्यध्वम्
उत्तम  एकवचनम्
तेतीकीमि / तेतीक्मि
तेतीक्ये
तेतीकाञ्चकर / तेतीकांचकर / तेतीकाञ्चकार / तेतीकांचकार / तेतीकाम्बभूव / तेतीकांबभूव / तेतीकामास
तेतीकाञ्चक्रे / तेतीकांचक्रे / तेतीकाम्बभूवे / तेतीकांबभूवे / तेतीकामाहे
तेतीकितास्मि
तेतीकिताहे
तेतीकिष्यामि
तेतीकिष्ये
तेतीकानि
तेतीक्यै
अतेतीकम्
अतेतीक्ये
तेतीक्याम्
तेतीक्येय
तेतीक्यासम्
तेतीकिषीय
अतेतीकिषम्
अतेतीकिषि
अतेतीकिष्यम्
अतेतीकिष्ये
उत्तम  द्विवचनम्
तेतीक्वः
तेतीक्यावहे
तेतीकाञ्चकृव / तेतीकांचकृव / तेतीकाम्बभूविव / तेतीकांबभूविव / तेतीकामासिव
तेतीकाञ्चकृवहे / तेतीकांचकृवहे / तेतीकाम्बभूविवहे / तेतीकांबभूविवहे / तेतीकामासिवहे
तेतीकितास्वः
तेतीकितास्वहे
तेतीकिष्यावः
तेतीकिष्यावहे
तेतीकाव
तेतीक्यावहै
अतेतीक्व
अतेतीक्यावहि
तेतीक्याव
तेतीक्येवहि
तेतीक्यास्व
तेतीकिषीवहि
अतेतीकिष्व
अतेतीकिष्वहि
अतेतीकिष्याव
अतेतीकिष्यावहि
उत्तम  बहुवचनम्
तेतीक्मः
तेतीक्यामहे
तेतीकाञ्चकृम / तेतीकांचकृम / तेतीकाम्बभूविम / तेतीकांबभूविम / तेतीकामासिम
तेतीकाञ्चकृमहे / तेतीकांचकृमहे / तेतीकाम्बभूविमहे / तेतीकांबभूविमहे / तेतीकामासिमहे
तेतीकितास्मः
तेतीकितास्महे
तेतीकिष्यामः
तेतीकिष्यामहे
तेतीकाम
तेतीक्यामहै
अतेतीक्म
अतेतीक्यामहि
तेतीक्याम
तेतीक्येमहि
तेतीक्यास्म
तेतीकिषीमहि
अतेतीकिष्म
अतेतीकिष्महि
अतेतीकिष्याम
अतेतीकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
तेतीकाञ्चकार / तेतीकांचकार / तेतीकाम्बभूव / तेतीकांबभूव / तेतीकामास
तेतीकाञ्चक्रे / तेतीकांचक्रे / तेतीकाम्बभूवे / तेतीकांबभूवे / तेतीकामाहे
तेतीक्तात् / तेतीक्ताद् / तेतीकीतु / तेतीक्तु
अतेतीकीत् / अतेतीकीद् / अतेतीक् / अतेतीग्
तेतीक्यात् / तेतीक्याद्
अतेतीकीत् / अतेतीकीद्
अतेतीकिष्यत् / अतेतीकिष्यद्
प्रथमा  द्विवचनम्
तेतीकाञ्चक्रतुः / तेतीकांचक्रतुः / तेतीकाम्बभूवतुः / तेतीकांबभूवतुः / तेतीकामासतुः
तेतीकाञ्चक्राते / तेतीकांचक्राते / तेतीकाम्बभूवाते / तेतीकांबभूवाते / तेतीकामासाते
प्रथमा  बहुवचनम्
तेतीकाञ्चक्रुः / तेतीकांचक्रुः / तेतीकाम्बभूवुः / तेतीकांबभूवुः / तेतीकामासुः
तेतीकाञ्चक्रिरे / तेतीकांचक्रिरे / तेतीकाम्बभूविरे / तेतीकांबभूविरे / तेतीकामासिरे
मध्यम पुरुषः  एकवचनम्
तेतीकाञ्चकर्थ / तेतीकांचकर्थ / तेतीकाम्बभूविथ / तेतीकांबभूविथ / तेतीकामासिथ
तेतीकाञ्चकृषे / तेतीकांचकृषे / तेतीकाम्बभूविषे / तेतीकांबभूविषे / तेतीकामासिषे
तेतीक्तात् / तेतीक्ताद् / तेतीग्धि
अतेतीकीः / अतेतीक् / अतेतीग्
मध्यम पुरुषः  द्विवचनम्
तेतीकाञ्चक्रथुः / तेतीकांचक्रथुः / तेतीकाम्बभूवथुः / तेतीकांबभूवथुः / तेतीकामासथुः
तेतीकाञ्चक्राथे / तेतीकांचक्राथे / तेतीकाम्बभूवाथे / तेतीकांबभूवाथे / तेतीकामासाथे
मध्यम पुरुषः  बहुवचनम्
तेतीकाञ्चक्र / तेतीकांचक्र / तेतीकाम्बभूव / तेतीकांबभूव / तेतीकामास
तेतीकाञ्चकृढ्वे / तेतीकांचकृढ्वे / तेतीकाम्बभूविध्वे / तेतीकांबभूविध्वे / तेतीकाम्बभूविढ्वे / तेतीकांबभूविढ्वे / तेतीकामासिध्वे
उत्तम पुरुषः  एकवचनम्
तेतीकाञ्चकर / तेतीकांचकर / तेतीकाञ्चकार / तेतीकांचकार / तेतीकाम्बभूव / तेतीकांबभूव / तेतीकामास
तेतीकाञ्चक्रे / तेतीकांचक्रे / तेतीकाम्बभूवे / तेतीकांबभूवे / तेतीकामाहे
उत्तम पुरुषः  द्विवचनम्
तेतीकाञ्चकृव / तेतीकांचकृव / तेतीकाम्बभूविव / तेतीकांबभूविव / तेतीकामासिव
तेतीकाञ्चकृवहे / तेतीकांचकृवहे / तेतीकाम्बभूविवहे / तेतीकांबभूविवहे / तेतीकामासिवहे
उत्तम पुरुषः  बहुवचनम्
तेतीकाञ्चकृम / तेतीकांचकृम / तेतीकाम्बभूविम / तेतीकांबभूविम / तेतीकामासिम
तेतीकाञ्चकृमहे / तेतीकांचकृमहे / तेतीकाम्बभूविमहे / तेतीकांबभूविमहे / तेतीकामासिमहे