तीक् + यङ्लुक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तेतीकिष्यते
तेतीकिष्येते
तेतीकिष्यन्ते
मध्यम
तेतीकिष्यसे
तेतीकिष्येथे
तेतीकिष्यध्वे
उत्तम
तेतीकिष्ये
तेतीकिष्यावहे
तेतीकिष्यामहे