तीक् + यङ्लुक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तेतीकिष्यति
तेतीकिष्यतः
तेतीकिष्यन्ति
मध्यम
तेतीकिष्यसि
तेतीकिष्यथः
तेतीकिष्यथ
उत्तम
तेतीकिष्यामि
तेतीकिष्यावः
तेतीकिष्यामः