ग्रन्थ् - ग्रथिँ - कौटिल्ये भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लिट् लकारः


 
प्रथम  एकवचनम्
जग्रन्थे
जग्रन्थे
ग्रन्थयाञ्चकार / ग्रन्थयांचकार / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
ग्रन्थयाञ्चक्रे / ग्रन्थयांचक्रे / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
ग्रन्थयाञ्चक्रे / ग्रन्थयांचक्रे / ग्रन्थयाम्बभूवे / ग्रन्थयांबभूवे / ग्रन्थयामाहे
जिग्रन्थिषाञ्चक्रे / जिग्रन्थिषांचक्रे / जिग्रन्थिषाम्बभूव / जिग्रन्थिषांबभूव / जिग्रन्थिषामास
जिग्रन्थिषाञ्चक्रे / जिग्रन्थिषांचक्रे / जिग्रन्थिषाम्बभूवे / जिग्रन्थिषांबभूवे / जिग्रन्थिषामाहे
जाग्रन्थाञ्चक्रे / जाग्रन्थांचक्रे / जाग्रन्थाम्बभूव / जाग्रन्थांबभूव / जाग्रन्थामास
जाग्रन्थाञ्चक्रे / जाग्रन्थांचक्रे / जाग्रन्थाम्बभूवे / जाग्रन्थांबभूवे / जाग्रन्थामाहे
जाग्रन्थाञ्चकार / जाग्रन्थांचकार / जाग्रन्थाम्बभूव / जाग्रन्थांबभूव / जाग्रन्थामास
जाग्रन्थाञ्चक्रे / जाग्रन्थांचक्रे / जाग्रन्थाम्बभूवे / जाग्रन्थांबभूवे / जाग्रन्थामाहे
प्रथम  द्विवचनम्
जग्रन्थाते
जग्रन्थाते
ग्रन्थयाञ्चक्रतुः / ग्रन्थयांचक्रतुः / ग्रन्थयाम्बभूवतुः / ग्रन्थयांबभूवतुः / ग्रन्थयामासतुः
ग्रन्थयाञ्चक्राते / ग्रन्थयांचक्राते / ग्रन्थयाम्बभूवतुः / ग्रन्थयांबभूवतुः / ग्रन्थयामासतुः
ग्रन्थयाञ्चक्राते / ग्रन्थयांचक्राते / ग्रन्थयाम्बभूवाते / ग्रन्थयांबभूवाते / ग्रन्थयामासाते
जिग्रन्थिषाञ्चक्राते / जिग्रन्थिषांचक्राते / जिग्रन्थिषाम्बभूवतुः / जिग्रन्थिषांबभूवतुः / जिग्रन्थिषामासतुः
जिग्रन्थिषाञ्चक्राते / जिग्रन्थिषांचक्राते / जिग्रन्थिषाम्बभूवाते / जिग्रन्थिषांबभूवाते / जिग्रन्थिषामासाते
जाग्रन्थाञ्चक्राते / जाग्रन्थांचक्राते / जाग्रन्थाम्बभूवतुः / जाग्रन्थांबभूवतुः / जाग्रन्थामासतुः
जाग्रन्थाञ्चक्राते / जाग्रन्थांचक्राते / जाग्रन्थाम्बभूवाते / जाग्रन्थांबभूवाते / जाग्रन्थामासाते
जाग्रन्थाञ्चक्रतुः / जाग्रन्थांचक्रतुः / जाग्रन्थाम्बभूवतुः / जाग्रन्थांबभूवतुः / जाग्रन्थामासतुः
जाग्रन्थाञ्चक्राते / जाग्रन्थांचक्राते / जाग्रन्थाम्बभूवाते / जाग्रन्थांबभूवाते / जाग्रन्थामासाते
प्रथम  बहुवचनम्
जग्रन्थिरे
जग्रन्थिरे
ग्रन्थयाञ्चक्रुः / ग्रन्थयांचक्रुः / ग्रन्थयाम्बभूवुः / ग्रन्थयांबभूवुः / ग्रन्थयामासुः
ग्रन्थयाञ्चक्रिरे / ग्रन्थयांचक्रिरे / ग्रन्थयाम्बभूवुः / ग्रन्थयांबभूवुः / ग्रन्थयामासुः
ग्रन्थयाञ्चक्रिरे / ग्रन्थयांचक्रिरे / ग्रन्थयाम्बभूविरे / ग्रन्थयांबभूविरे / ग्रन्थयामासिरे
जिग्रन्थिषाञ्चक्रिरे / जिग्रन्थिषांचक्रिरे / जिग्रन्थिषाम्बभूवुः / जिग्रन्थिषांबभूवुः / जिग्रन्थिषामासुः
जिग्रन्थिषाञ्चक्रिरे / जिग्रन्थिषांचक्रिरे / जिग्रन्थिषाम्बभूविरे / जिग्रन्थिषांबभूविरे / जिग्रन्थिषामासिरे
जाग्रन्थाञ्चक्रिरे / जाग्रन्थांचक्रिरे / जाग्रन्थाम्बभूवुः / जाग्रन्थांबभूवुः / जाग्रन्थामासुः
जाग्रन्थाञ्चक्रिरे / जाग्रन्थांचक्रिरे / जाग्रन्थाम्बभूविरे / जाग्रन्थांबभूविरे / जाग्रन्थामासिरे
जाग्रन्थाञ्चक्रुः / जाग्रन्थांचक्रुः / जाग्रन्थाम्बभूवुः / जाग्रन्थांबभूवुः / जाग्रन्थामासुः
जाग्रन्थाञ्चक्रिरे / जाग्रन्थांचक्रिरे / जाग्रन्थाम्बभूविरे / जाग्रन्थांबभूविरे / जाग्रन्थामासिरे
मध्यम  एकवचनम्
जग्रन्थिषे
जग्रन्थिषे
ग्रन्थयाञ्चकर्थ / ग्रन्थयांचकर्थ / ग्रन्थयाम्बभूविथ / ग्रन्थयांबभूविथ / ग्रन्थयामासिथ
ग्रन्थयाञ्चकृषे / ग्रन्थयांचकृषे / ग्रन्थयाम्बभूविथ / ग्रन्थयांबभूविथ / ग्रन्थयामासिथ
ग्रन्थयाञ्चकृषे / ग्रन्थयांचकृषे / ग्रन्थयाम्बभूविषे / ग्रन्थयांबभूविषे / ग्रन्थयामासिषे
जिग्रन्थिषाञ्चकृषे / जिग्रन्थिषांचकृषे / जिग्रन्थिषाम्बभूविथ / जिग्रन्थिषांबभूविथ / जिग्रन्थिषामासिथ
जिग्रन्थिषाञ्चकृषे / जिग्रन्थिषांचकृषे / जिग्रन्थिषाम्बभूविषे / जिग्रन्थिषांबभूविषे / जिग्रन्थिषामासिषे
जाग्रन्थाञ्चकृषे / जाग्रन्थांचकृषे / जाग्रन्थाम्बभूविथ / जाग्रन्थांबभूविथ / जाग्रन्थामासिथ
जाग्रन्थाञ्चकृषे / जाग्रन्थांचकृषे / जाग्रन्थाम्बभूविषे / जाग्रन्थांबभूविषे / जाग्रन्थामासिषे
जाग्रन्थाञ्चकर्थ / जाग्रन्थांचकर्थ / जाग्रन्थाम्बभूविथ / जाग्रन्थांबभूविथ / जाग्रन्थामासिथ
जाग्रन्थाञ्चकृषे / जाग्रन्थांचकृषे / जाग्रन्थाम्बभूविषे / जाग्रन्थांबभूविषे / जाग्रन्थामासिषे
मध्यम  द्विवचनम्
जग्रन्थाथे
जग्रन्थाथे
ग्रन्थयाञ्चक्रथुः / ग्रन्थयांचक्रथुः / ग्रन्थयाम्बभूवथुः / ग्रन्थयांबभूवथुः / ग्रन्थयामासथुः
ग्रन्थयाञ्चक्राथे / ग्रन्थयांचक्राथे / ग्रन्थयाम्बभूवथुः / ग्रन्थयांबभूवथुः / ग्रन्थयामासथुः
ग्रन्थयाञ्चक्राथे / ग्रन्थयांचक्राथे / ग्रन्थयाम्बभूवाथे / ग्रन्थयांबभूवाथे / ग्रन्थयामासाथे
जिग्रन्थिषाञ्चक्राथे / जिग्रन्थिषांचक्राथे / जिग्रन्थिषाम्बभूवथुः / जिग्रन्थिषांबभूवथुः / जिग्रन्थिषामासथुः
जिग्रन्थिषाञ्चक्राथे / जिग्रन्थिषांचक्राथे / जिग्रन्थिषाम्बभूवाथे / जिग्रन्थिषांबभूवाथे / जिग्रन्थिषामासाथे
जाग्रन्थाञ्चक्राथे / जाग्रन्थांचक्राथे / जाग्रन्थाम्बभूवथुः / जाग्रन्थांबभूवथुः / जाग्रन्थामासथुः
जाग्रन्थाञ्चक्राथे / जाग्रन्थांचक्राथे / जाग्रन्थाम्बभूवाथे / जाग्रन्थांबभूवाथे / जाग्रन्थामासाथे
जाग्रन्थाञ्चक्रथुः / जाग्रन्थांचक्रथुः / जाग्रन्थाम्बभूवथुः / जाग्रन्थांबभूवथुः / जाग्रन्थामासथुः
जाग्रन्थाञ्चक्राथे / जाग्रन्थांचक्राथे / जाग्रन्थाम्बभूवाथे / जाग्रन्थांबभूवाथे / जाग्रन्थामासाथे
मध्यम  बहुवचनम्
जग्रन्थिध्वे
जग्रन्थिध्वे
ग्रन्थयाञ्चक्र / ग्रन्थयांचक्र / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
ग्रन्थयाञ्चकृढ्वे / ग्रन्थयांचकृढ्वे / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
ग्रन्थयाञ्चकृढ्वे / ग्रन्थयांचकृढ्वे / ग्रन्थयाम्बभूविध्वे / ग्रन्थयांबभूविध्वे / ग्रन्थयाम्बभूविढ्वे / ग्रन्थयांबभूविढ्वे / ग्रन्थयामासिध्वे
जिग्रन्थिषाञ्चकृढ्वे / जिग्रन्थिषांचकृढ्वे / जिग्रन्थिषाम्बभूव / जिग्रन्थिषांबभूव / जिग्रन्थिषामास
जिग्रन्थिषाञ्चकृढ्वे / जिग्रन्थिषांचकृढ्वे / जिग्रन्थिषाम्बभूविध्वे / जिग्रन्थिषांबभूविध्वे / जिग्रन्थिषाम्बभूविढ्वे / जिग्रन्थिषांबभूविढ्वे / जिग्रन्थिषामासिध्वे
जाग्रन्थाञ्चकृढ्वे / जाग्रन्थांचकृढ्वे / जाग्रन्थाम्बभूव / जाग्रन्थांबभूव / जाग्रन्थामास
जाग्रन्थाञ्चकृढ्वे / जाग्रन्थांचकृढ्वे / जाग्रन्थाम्बभूविध्वे / जाग्रन्थांबभूविध्वे / जाग्रन्थाम्बभूविढ्वे / जाग्रन्थांबभूविढ्वे / जाग्रन्थामासिध्वे
जाग्रन्थाञ्चक्र / जाग्रन्थांचक्र / जाग्रन्थाम्बभूव / जाग्रन्थांबभूव / जाग्रन्थामास
जाग्रन्थाञ्चकृढ्वे / जाग्रन्थांचकृढ्वे / जाग्रन्थाम्बभूविध्वे / जाग्रन्थांबभूविध्वे / जाग्रन्थाम्बभूविढ्वे / जाग्रन्थांबभूविढ्वे / जाग्रन्थामासिध्वे
उत्तम  एकवचनम्
जग्रन्थे
जग्रन्थे
ग्रन्थयाञ्चकर / ग्रन्थयांचकर / ग्रन्थयाञ्चकार / ग्रन्थयांचकार / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
ग्रन्थयाञ्चक्रे / ग्रन्थयांचक्रे / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
ग्रन्थयाञ्चक्रे / ग्रन्थयांचक्रे / ग्रन्थयाम्बभूवे / ग्रन्थयांबभूवे / ग्रन्थयामाहे
जिग्रन्थिषाञ्चक्रे / जिग्रन्थिषांचक्रे / जिग्रन्थिषाम्बभूव / जिग्रन्थिषांबभूव / जिग्रन्थिषामास
जिग्रन्थिषाञ्चक्रे / जिग्रन्थिषांचक्रे / जिग्रन्थिषाम्बभूवे / जिग्रन्थिषांबभूवे / जिग्रन्थिषामाहे
जाग्रन्थाञ्चक्रे / जाग्रन्थांचक्रे / जाग्रन्थाम्बभूव / जाग्रन्थांबभूव / जाग्रन्थामास
जाग्रन्थाञ्चक्रे / जाग्रन्थांचक्रे / जाग्रन्थाम्बभूवे / जाग्रन्थांबभूवे / जाग्रन्थामाहे
जाग्रन्थाञ्चकर / जाग्रन्थांचकर / जाग्रन्थाञ्चकार / जाग्रन्थांचकार / जाग्रन्थाम्बभूव / जाग्रन्थांबभूव / जाग्रन्थामास
जाग्रन्थाञ्चक्रे / जाग्रन्थांचक्रे / जाग्रन्थाम्बभूवे / जाग्रन्थांबभूवे / जाग्रन्थामाहे
उत्तम  द्विवचनम्
जग्रन्थिवहे
जग्रन्थिवहे
ग्रन्थयाञ्चकृव / ग्रन्थयांचकृव / ग्रन्थयाम्बभूविव / ग्रन्थयांबभूविव / ग्रन्थयामासिव
ग्रन्थयाञ्चकृवहे / ग्रन्थयांचकृवहे / ग्रन्थयाम्बभूविव / ग्रन्थयांबभूविव / ग्रन्थयामासिव
ग्रन्थयाञ्चकृवहे / ग्रन्थयांचकृवहे / ग्रन्थयाम्बभूविवहे / ग्रन्थयांबभूविवहे / ग्रन्थयामासिवहे
जिग्रन्थिषाञ्चकृवहे / जिग्रन्थिषांचकृवहे / जिग्रन्थिषाम्बभूविव / जिग्रन्थिषांबभूविव / जिग्रन्थिषामासिव
जिग्रन्थिषाञ्चकृवहे / जिग्रन्थिषांचकृवहे / जिग्रन्थिषाम्बभूविवहे / जिग्रन्थिषांबभूविवहे / जिग्रन्थिषामासिवहे
जाग्रन्थाञ्चकृवहे / जाग्रन्थांचकृवहे / जाग्रन्थाम्बभूविव / जाग्रन्थांबभूविव / जाग्रन्थामासिव
जाग्रन्थाञ्चकृवहे / जाग्रन्थांचकृवहे / जाग्रन्थाम्बभूविवहे / जाग्रन्थांबभूविवहे / जाग्रन्थामासिवहे
जाग्रन्थाञ्चकृव / जाग्रन्थांचकृव / जाग्रन्थाम्बभूविव / जाग्रन्थांबभूविव / जाग्रन्थामासिव
जाग्रन्थाञ्चकृवहे / जाग्रन्थांचकृवहे / जाग्रन्थाम्बभूविवहे / जाग्रन्थांबभूविवहे / जाग्रन्थामासिवहे
उत्तम  बहुवचनम्
जग्रन्थिमहे
जग्रन्थिमहे
ग्रन्थयाञ्चकृम / ग्रन्थयांचकृम / ग्रन्थयाम्बभूविम / ग्रन्थयांबभूविम / ग्रन्थयामासिम
ग्रन्थयाञ्चकृमहे / ग्रन्थयांचकृमहे / ग्रन्थयाम्बभूविम / ग्रन्थयांबभूविम / ग्रन्थयामासिम
ग्रन्थयाञ्चकृमहे / ग्रन्थयांचकृमहे / ग्रन्थयाम्बभूविमहे / ग्रन्थयांबभूविमहे / ग्रन्थयामासिमहे
जिग्रन्थिषाञ्चकृमहे / जिग्रन्थिषांचकृमहे / जिग्रन्थिषाम्बभूविम / जिग्रन्थिषांबभूविम / जिग्रन्थिषामासिम
जिग्रन्थिषाञ्चकृमहे / जिग्रन्थिषांचकृमहे / जिग्रन्थिषाम्बभूविमहे / जिग्रन्थिषांबभूविमहे / जिग्रन्थिषामासिमहे
जाग्रन्थाञ्चकृमहे / जाग्रन्थांचकृमहे / जाग्रन्थाम्बभूविम / जाग्रन्थांबभूविम / जाग्रन्थामासिम
जाग्रन्थाञ्चकृमहे / जाग्रन्थांचकृमहे / जाग्रन्थाम्बभूविमहे / जाग्रन्थांबभूविमहे / जाग्रन्थामासिमहे
जाग्रन्थाञ्चकृम / जाग्रन्थांचकृम / जाग्रन्थाम्बभूविम / जाग्रन्थांबभूविम / जाग्रन्थामासिम
जाग्रन्थाञ्चकृमहे / जाग्रन्थांचकृमहे / जाग्रन्थाम्बभूविमहे / जाग्रन्थांबभूविमहे / जाग्रन्थामासिमहे
प्रथम पुरुषः  एकवचनम्
ग्रन्थयाञ्चकार / ग्रन्थयांचकार / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
ग्रन्थयाञ्चक्रे / ग्रन्थयांचक्रे / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
ग्रन्थयाञ्चक्रे / ग्रन्थयांचक्रे / ग्रन्थयाम्बभूवे / ग्रन्थयांबभूवे / ग्रन्थयामाहे
जिग्रन्थिषाञ्चक्रे / जिग्रन्थिषांचक्रे / जिग्रन्थिषाम्बभूव / जिग्रन्थिषांबभूव / जिग्रन्थिषामास
जिग्रन्थिषाञ्चक्रे / जिग्रन्थिषांचक्रे / जिग्रन्थिषाम्बभूवे / जिग्रन्थिषांबभूवे / जिग्रन्थिषामाहे
जाग्रन्थाञ्चक्रे / जाग्रन्थांचक्रे / जाग्रन्थाम्बभूव / जाग्रन्थांबभूव / जाग्रन्थामास
जाग्रन्थाञ्चक्रे / जाग्रन्थांचक्रे / जाग्रन्थाम्बभूवे / जाग्रन्थांबभूवे / जाग्रन्थामाहे
जाग्रन्थाञ्चकार / जाग्रन्थांचकार / जाग्रन्थाम्बभूव / जाग्रन्थांबभूव / जाग्रन्थामास
जाग्रन्थाञ्चक्रे / जाग्रन्थांचक्रे / जाग्रन्थाम्बभूवे / जाग्रन्थांबभूवे / जाग्रन्थामाहे
प्रथमा  द्विवचनम्
ग्रन्थयाञ्चक्रतुः / ग्रन्थयांचक्रतुः / ग्रन्थयाम्बभूवतुः / ग्रन्थयांबभूवतुः / ग्रन्थयामासतुः
ग्रन्थयाञ्चक्राते / ग्रन्थयांचक्राते / ग्रन्थयाम्बभूवतुः / ग्रन्थयांबभूवतुः / ग्रन्थयामासतुः
ग्रन्थयाञ्चक्राते / ग्रन्थयांचक्राते / ग्रन्थयाम्बभूवाते / ग्रन्थयांबभूवाते / ग्रन्थयामासाते
जिग्रन्थिषाञ्चक्राते / जिग्रन्थिषांचक्राते / जिग्रन्थिषाम्बभूवतुः / जिग्रन्थिषांबभूवतुः / जिग्रन्थिषामासतुः
जिग्रन्थिषाञ्चक्राते / जिग्रन्थिषांचक्राते / जिग्रन्थिषाम्बभूवाते / जिग्रन्थिषांबभूवाते / जिग्रन्थिषामासाते
जाग्रन्थाञ्चक्राते / जाग्रन्थांचक्राते / जाग्रन्थाम्बभूवतुः / जाग्रन्थांबभूवतुः / जाग्रन्थामासतुः
जाग्रन्थाञ्चक्राते / जाग्रन्थांचक्राते / जाग्रन्थाम्बभूवाते / जाग्रन्थांबभूवाते / जाग्रन्थामासाते
जाग्रन्थाञ्चक्रतुः / जाग्रन्थांचक्रतुः / जाग्रन्थाम्बभूवतुः / जाग्रन्थांबभूवतुः / जाग्रन्थामासतुः
जाग्रन्थाञ्चक्राते / जाग्रन्थांचक्राते / जाग्रन्थाम्बभूवाते / जाग्रन्थांबभूवाते / जाग्रन्थामासाते
प्रथमा  बहुवचनम्
ग्रन्थयाञ्चक्रुः / ग्रन्थयांचक्रुः / ग्रन्थयाम्बभूवुः / ग्रन्थयांबभूवुः / ग्रन्थयामासुः
ग्रन्थयाञ्चक्रिरे / ग्रन्थयांचक्रिरे / ग्रन्थयाम्बभूवुः / ग्रन्थयांबभूवुः / ग्रन्थयामासुः
ग्रन्थयाञ्चक्रिरे / ग्रन्थयांचक्रिरे / ग्रन्थयाम्बभूविरे / ग्रन्थयांबभूविरे / ग्रन्थयामासिरे
जिग्रन्थिषाञ्चक्रिरे / जिग्रन्थिषांचक्रिरे / जिग्रन्थिषाम्बभूवुः / जिग्रन्थिषांबभूवुः / जिग्रन्थिषामासुः
जिग्रन्थिषाञ्चक्रिरे / जिग्रन्थिषांचक्रिरे / जिग्रन्थिषाम्बभूविरे / जिग्रन्थिषांबभूविरे / जिग्रन्थिषामासिरे
जाग्रन्थाञ्चक्रिरे / जाग्रन्थांचक्रिरे / जाग्रन्थाम्बभूवुः / जाग्रन्थांबभूवुः / जाग्रन्थामासुः
जाग्रन्थाञ्चक्रिरे / जाग्रन्थांचक्रिरे / जाग्रन्थाम्बभूविरे / जाग्रन्थांबभूविरे / जाग्रन्थामासिरे
जाग्रन्थाञ्चक्रुः / जाग्रन्थांचक्रुः / जाग्रन्थाम्बभूवुः / जाग्रन्थांबभूवुः / जाग्रन्थामासुः
जाग्रन्थाञ्चक्रिरे / जाग्रन्थांचक्रिरे / जाग्रन्थाम्बभूविरे / जाग्रन्थांबभूविरे / जाग्रन्थामासिरे
मध्यम पुरुषः  एकवचनम्
ग्रन्थयाञ्चकर्थ / ग्रन्थयांचकर्थ / ग्रन्थयाम्बभूविथ / ग्रन्थयांबभूविथ / ग्रन्थयामासिथ
ग्रन्थयाञ्चकृषे / ग्रन्थयांचकृषे / ग्रन्थयाम्बभूविथ / ग्रन्थयांबभूविथ / ग्रन्थयामासिथ
ग्रन्थयाञ्चकृषे / ग्रन्थयांचकृषे / ग्रन्थयाम्बभूविषे / ग्रन्थयांबभूविषे / ग्रन्थयामासिषे
जिग्रन्थिषाञ्चकृषे / जिग्रन्थिषांचकृषे / जिग्रन्थिषाम्बभूविथ / जिग्रन्थिषांबभूविथ / जिग्रन्थिषामासिथ
जिग्रन्थिषाञ्चकृषे / जिग्रन्थिषांचकृषे / जिग्रन्थिषाम्बभूविषे / जिग्रन्थिषांबभूविषे / जिग्रन्थिषामासिषे
जाग्रन्थाञ्चकृषे / जाग्रन्थांचकृषे / जाग्रन्थाम्बभूविथ / जाग्रन्थांबभूविथ / जाग्रन्थामासिथ
जाग्रन्थाञ्चकृषे / जाग्रन्थांचकृषे / जाग्रन्थाम्बभूविषे / जाग्रन्थांबभूविषे / जाग्रन्थामासिषे
जाग्रन्थाञ्चकर्थ / जाग्रन्थांचकर्थ / जाग्रन्थाम्बभूविथ / जाग्रन्थांबभूविथ / जाग्रन्थामासिथ
जाग्रन्थाञ्चकृषे / जाग्रन्थांचकृषे / जाग्रन्थाम्बभूविषे / जाग्रन्थांबभूविषे / जाग्रन्थामासिषे
मध्यम पुरुषः  द्विवचनम्
ग्रन्थयाञ्चक्रथुः / ग्रन्थयांचक्रथुः / ग्रन्थयाम्बभूवथुः / ग्रन्थयांबभूवथुः / ग्रन्थयामासथुः
ग्रन्थयाञ्चक्राथे / ग्रन्थयांचक्राथे / ग्रन्थयाम्बभूवथुः / ग्रन्थयांबभूवथुः / ग्रन्थयामासथुः
ग्रन्थयाञ्चक्राथे / ग्रन्थयांचक्राथे / ग्रन्थयाम्बभूवाथे / ग्रन्थयांबभूवाथे / ग्रन्थयामासाथे
जिग्रन्थिषाञ्चक्राथे / जिग्रन्थिषांचक्राथे / जिग्रन्थिषाम्बभूवथुः / जिग्रन्थिषांबभूवथुः / जिग्रन्थिषामासथुः
जिग्रन्थिषाञ्चक्राथे / जिग्रन्थिषांचक्राथे / जिग्रन्थिषाम्बभूवाथे / जिग्रन्थिषांबभूवाथे / जिग्रन्थिषामासाथे
जाग्रन्थाञ्चक्राथे / जाग्रन्थांचक्राथे / जाग्रन्थाम्बभूवथुः / जाग्रन्थांबभूवथुः / जाग्रन्थामासथुः
जाग्रन्थाञ्चक्राथे / जाग्रन्थांचक्राथे / जाग्रन्थाम्बभूवाथे / जाग्रन्थांबभूवाथे / जाग्रन्थामासाथे
जाग्रन्थाञ्चक्रथुः / जाग्रन्थांचक्रथुः / जाग्रन्थाम्बभूवथुः / जाग्रन्थांबभूवथुः / जाग्रन्थामासथुः
जाग्रन्थाञ्चक्राथे / जाग्रन्थांचक्राथे / जाग्रन्थाम्बभूवाथे / जाग्रन्थांबभूवाथे / जाग्रन्थामासाथे
मध्यम पुरुषः  बहुवचनम्
ग्रन्थयाञ्चक्र / ग्रन्थयांचक्र / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
ग्रन्थयाञ्चकृढ्वे / ग्रन्थयांचकृढ्वे / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
ग्रन्थयाञ्चकृढ्वे / ग्रन्थयांचकृढ्वे / ग्रन्थयाम्बभूविध्वे / ग्रन्थयांबभूविध्वे / ग्रन्थयाम्बभूविढ्वे / ग्रन्थयांबभूविढ्वे / ग्रन्थयामासिध्वे
जिग्रन्थिषाञ्चकृढ्वे / जिग्रन्थिषांचकृढ्वे / जिग्रन्थिषाम्बभूव / जिग्रन्थिषांबभूव / जिग्रन्थिषामास
जिग्रन्थिषाञ्चकृढ्वे / जिग्रन्थिषांचकृढ्वे / जिग्रन्थिषाम्बभूविध्वे / जिग्रन्थिषांबभूविध्वे / जिग्रन्थिषाम्बभूविढ्वे / जिग्रन्थिषांबभूविढ्वे / जिग्रन्थिषामासिध्वे
जाग्रन्थाञ्चकृढ्वे / जाग्रन्थांचकृढ्वे / जाग्रन्थाम्बभूव / जाग्रन्थांबभूव / जाग्रन्थामास
जाग्रन्थाञ्चकृढ्वे / जाग्रन्थांचकृढ्वे / जाग्रन्थाम्बभूविध्वे / जाग्रन्थांबभूविध्वे / जाग्रन्थाम्बभूविढ्वे / जाग्रन्थांबभूविढ्वे / जाग्रन्थामासिध्वे
जाग्रन्थाञ्चक्र / जाग्रन्थांचक्र / जाग्रन्थाम्बभूव / जाग्रन्थांबभूव / जाग्रन्थामास
जाग्रन्थाञ्चकृढ्वे / जाग्रन्थांचकृढ्वे / जाग्रन्थाम्बभूविध्वे / जाग्रन्थांबभूविध्वे / जाग्रन्थाम्बभूविढ्वे / जाग्रन्थांबभूविढ्वे / जाग्रन्थामासिध्वे
उत्तम पुरुषः  एकवचनम्
ग्रन्थयाञ्चकर / ग्रन्थयांचकर / ग्रन्थयाञ्चकार / ग्रन्थयांचकार / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
ग्रन्थयाञ्चक्रे / ग्रन्थयांचक्रे / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
ग्रन्थयाञ्चक्रे / ग्रन्थयांचक्रे / ग्रन्थयाम्बभूवे / ग्रन्थयांबभूवे / ग्रन्थयामाहे
जिग्रन्थिषाञ्चक्रे / जिग्रन्थिषांचक्रे / जिग्रन्थिषाम्बभूव / जिग्रन्थिषांबभूव / जिग्रन्थिषामास
जिग्रन्थिषाञ्चक्रे / जिग्रन्थिषांचक्रे / जिग्रन्थिषाम्बभूवे / जिग्रन्थिषांबभूवे / जिग्रन्थिषामाहे
जाग्रन्थाञ्चक्रे / जाग्रन्थांचक्रे / जाग्रन्थाम्बभूव / जाग्रन्थांबभूव / जाग्रन्थामास
जाग्रन्थाञ्चक्रे / जाग्रन्थांचक्रे / जाग्रन्थाम्बभूवे / जाग्रन्थांबभूवे / जाग्रन्थामाहे
जाग्रन्थाञ्चकर / जाग्रन्थांचकर / जाग्रन्थाञ्चकार / जाग्रन्थांचकार / जाग्रन्थाम्बभूव / जाग्रन्थांबभूव / जाग्रन्थामास
जाग्रन्थाञ्चक्रे / जाग्रन्थांचक्रे / जाग्रन्थाम्बभूवे / जाग्रन्थांबभूवे / जाग्रन्थामाहे
उत्तम पुरुषः  द्विवचनम्
ग्रन्थयाञ्चकृव / ग्रन्थयांचकृव / ग्रन्थयाम्बभूविव / ग्रन्थयांबभूविव / ग्रन्थयामासिव
ग्रन्थयाञ्चकृवहे / ग्रन्थयांचकृवहे / ग्रन्थयाम्बभूविव / ग्रन्थयांबभूविव / ग्रन्थयामासिव
ग्रन्थयाञ्चकृवहे / ग्रन्थयांचकृवहे / ग्रन्थयाम्बभूविवहे / ग्रन्थयांबभूविवहे / ग्रन्थयामासिवहे
जिग्रन्थिषाञ्चकृवहे / जिग्रन्थिषांचकृवहे / जिग्रन्थिषाम्बभूविव / जिग्रन्थिषांबभूविव / जिग्रन्थिषामासिव
जिग्रन्थिषाञ्चकृवहे / जिग्रन्थिषांचकृवहे / जिग्रन्थिषाम्बभूविवहे / जिग्रन्थिषांबभूविवहे / जिग्रन्थिषामासिवहे
जाग्रन्थाञ्चकृवहे / जाग्रन्थांचकृवहे / जाग्रन्थाम्बभूविव / जाग्रन्थांबभूविव / जाग्रन्थामासिव
जाग्रन्थाञ्चकृवहे / जाग्रन्थांचकृवहे / जाग्रन्थाम्बभूविवहे / जाग्रन्थांबभूविवहे / जाग्रन्थामासिवहे
जाग्रन्थाञ्चकृव / जाग्रन्थांचकृव / जाग्रन्थाम्बभूविव / जाग्रन्थांबभूविव / जाग्रन्थामासिव
जाग्रन्थाञ्चकृवहे / जाग्रन्थांचकृवहे / जाग्रन्थाम्बभूविवहे / जाग्रन्थांबभूविवहे / जाग्रन्थामासिवहे
उत्तम पुरुषः  बहुवचनम्
ग्रन्थयाञ्चकृम / ग्रन्थयांचकृम / ग्रन्थयाम्बभूविम / ग्रन्थयांबभूविम / ग्रन्थयामासिम
ग्रन्थयाञ्चकृमहे / ग्रन्थयांचकृमहे / ग्रन्थयाम्बभूविम / ग्रन्थयांबभूविम / ग्रन्थयामासिम
ग्रन्थयाञ्चकृमहे / ग्रन्थयांचकृमहे / ग्रन्थयाम्बभूविमहे / ग्रन्थयांबभूविमहे / ग्रन्थयामासिमहे
जिग्रन्थिषाञ्चकृमहे / जिग्रन्थिषांचकृमहे / जिग्रन्थिषाम्बभूविम / जिग्रन्थिषांबभूविम / जिग्रन्थिषामासिम
जिग्रन्थिषाञ्चकृमहे / जिग्रन्थिषांचकृमहे / जिग्रन्थिषाम्बभूविमहे / जिग्रन्थिषांबभूविमहे / जिग्रन्थिषामासिमहे
जाग्रन्थाञ्चकृमहे / जाग्रन्थांचकृमहे / जाग्रन्थाम्बभूविम / जाग्रन्थांबभूविम / जाग्रन्थामासिम
जाग्रन्थाञ्चकृमहे / जाग्रन्थांचकृमहे / जाग्रन्थाम्बभूविमहे / जाग्रन्थांबभूविमहे / जाग्रन्थामासिमहे
जाग्रन्थाञ्चकृम / जाग्रन्थांचकृम / जाग्रन्थाम्बभूविम / जाग्रन्थांबभूविम / जाग्रन्थामासिम
जाग्रन्थाञ्चकृमहे / जाग्रन्थांचकृमहे / जाग्रन्थाम्बभूविमहे / जाग्रन्थांबभूविमहे / जाग्रन्थामासिमहे