ग्रन्थ् + सन् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
जिग्रन्थिषाञ्चक्रे / जिग्रन्थिषांचक्रे / जिग्रन्थिषाम्बभूवे / जिग्रन्थिषांबभूवे / जिग्रन्थिषामाहे
जिग्रन्थिषाञ्चक्राते / जिग्रन्थिषांचक्राते / जिग्रन्थिषाम्बभूवाते / जिग्रन्थिषांबभूवाते / जिग्रन्थिषामासाते
जिग्रन्थिषाञ्चक्रिरे / जिग्रन्थिषांचक्रिरे / जिग्रन्थिषाम्बभूविरे / जिग्रन्थिषांबभूविरे / जिग्रन्थिषामासिरे
मध्यम
जिग्रन्थिषाञ्चकृषे / जिग्रन्थिषांचकृषे / जिग्रन्थिषाम्बभूविषे / जिग्रन्थिषांबभूविषे / जिग्रन्थिषामासिषे
जिग्रन्थिषाञ्चक्राथे / जिग्रन्थिषांचक्राथे / जिग्रन्थिषाम्बभूवाथे / जिग्रन्थिषांबभूवाथे / जिग्रन्थिषामासाथे
जिग्रन्थिषाञ्चकृढ्वे / जिग्रन्थिषांचकृढ्वे / जिग्रन्थिषाम्बभूविध्वे / जिग्रन्थिषांबभूविध्वे / जिग्रन्थिषाम्बभूविढ्वे / जिग्रन्थिषांबभूविढ्वे / जिग्रन्थिषामासिध्वे
उत्तम
जिग्रन्थिषाञ्चक्रे / जिग्रन्थिषांचक्रे / जिग्रन्थिषाम्बभूवे / जिग्रन्थिषांबभूवे / जिग्रन्थिषामाहे
जिग्रन्थिषाञ्चकृवहे / जिग्रन्थिषांचकृवहे / जिग्रन्थिषाम्बभूविवहे / जिग्रन्थिषांबभूविवहे / जिग्रन्थिषामासिवहे
जिग्रन्थिषाञ्चकृमहे / जिग्रन्थिषांचकृमहे / जिग्रन्थिषाम्बभूविमहे / जिग्रन्थिषांबभूविमहे / जिग्रन्थिषामासिमहे