ग्रन्थ् + सन् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
जिग्रन्थिषाञ्चक्रे / जिग्रन्थिषांचक्रे / जिग्रन्थिषाम्बभूव / जिग्रन्थिषांबभूव / जिग्रन्थिषामास
जिग्रन्थिषाञ्चक्राते / जिग्रन्थिषांचक्राते / जिग्रन्थिषाम्बभूवतुः / जिग्रन्थिषांबभूवतुः / जिग्रन्थिषामासतुः
जिग्रन्थिषाञ्चक्रिरे / जिग्रन्थिषांचक्रिरे / जिग्रन्थिषाम्बभूवुः / जिग्रन्थिषांबभूवुः / जिग्रन्थिषामासुः
मध्यम
जिग्रन्थिषाञ्चकृषे / जिग्रन्थिषांचकृषे / जिग्रन्थिषाम्बभूविथ / जिग्रन्थिषांबभूविथ / जिग्रन्थिषामासिथ
जिग्रन्थिषाञ्चक्राथे / जिग्रन्थिषांचक्राथे / जिग्रन्थिषाम्बभूवथुः / जिग्रन्थिषांबभूवथुः / जिग्रन्थिषामासथुः
जिग्रन्थिषाञ्चकृढ्वे / जिग्रन्थिषांचकृढ्वे / जिग्रन्थिषाम्बभूव / जिग्रन्थिषांबभूव / जिग्रन्थिषामास
उत्तम
जिग्रन्थिषाञ्चक्रे / जिग्रन्थिषांचक्रे / जिग्रन्थिषाम्बभूव / जिग्रन्थिषांबभूव / जिग्रन्थिषामास
जिग्रन्थिषाञ्चकृवहे / जिग्रन्थिषांचकृवहे / जिग्रन्थिषाम्बभूविव / जिग्रन्थिषांबभूविव / जिग्रन्थिषामासिव
जिग्रन्थिषाञ्चकृमहे / जिग्रन्थिषांचकृमहे / जिग्रन्थिषाम्बभूविम / जिग्रन्थिषांबभूविम / जिग्रन्थिषामासिम