खर्द् + सन् - खर्दँ - दन्दशूके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
चिखर्दिषति
चिखर्दिष्यते
चिखर्दिषाञ्चकार / चिखर्दिषांचकार / चिखर्दिषाम्बभूव / चिखर्दिषांबभूव / चिखर्दिषामास
चिखर्दिषाञ्चक्रे / चिखर्दिषांचक्रे / चिखर्दिषाम्बभूवे / चिखर्दिषांबभूवे / चिखर्दिषामाहे
चिखर्दिषिता
चिखर्दिषिता
चिखर्दिषिष्यति
चिखर्दिषिष्यते
चिखर्दिषतात् / चिखर्दिषताद् / चिखर्दिषतु
चिखर्दिष्यताम्
अचिखर्दिषत् / अचिखर्दिषद्
अचिखर्दिष्यत
चिखर्दिषेत् / चिखर्दिषेद्
चिखर्दिष्येत
चिखर्दिष्यात् / चिखर्दिष्याद्
चिखर्दिषिषीष्ट
अचिखर्दिषीत् / अचिखर्दिषीद्
अचिखर्दिषि
अचिखर्दिषिष्यत् / अचिखर्दिषिष्यद्
अचिखर्दिषिष्यत
प्रथम  द्विवचनम्
चिखर्दिषतः
चिखर्दिष्येते
चिखर्दिषाञ्चक्रतुः / चिखर्दिषांचक्रतुः / चिखर्दिषाम्बभूवतुः / चिखर्दिषांबभूवतुः / चिखर्दिषामासतुः
चिखर्दिषाञ्चक्राते / चिखर्दिषांचक्राते / चिखर्दिषाम्बभूवाते / चिखर्दिषांबभूवाते / चिखर्दिषामासाते
चिखर्दिषितारौ
चिखर्दिषितारौ
चिखर्दिषिष्यतः
चिखर्दिषिष्येते
चिखर्दिषताम्
चिखर्दिष्येताम्
अचिखर्दिषताम्
अचिखर्दिष्येताम्
चिखर्दिषेताम्
चिखर्दिष्येयाताम्
चिखर्दिष्यास्ताम्
चिखर्दिषिषीयास्ताम्
अचिखर्दिषिष्टाम्
अचिखर्दिषिषाताम्
अचिखर्दिषिष्यताम्
अचिखर्दिषिष्येताम्
प्रथम  बहुवचनम्
चिखर्दिषन्ति
चिखर्दिष्यन्ते
चिखर्दिषाञ्चक्रुः / चिखर्दिषांचक्रुः / चिखर्दिषाम्बभूवुः / चिखर्दिषांबभूवुः / चिखर्दिषामासुः
चिखर्दिषाञ्चक्रिरे / चिखर्दिषांचक्रिरे / चिखर्दिषाम्बभूविरे / चिखर्दिषांबभूविरे / चिखर्दिषामासिरे
चिखर्दिषितारः
चिखर्दिषितारः
चिखर्दिषिष्यन्ति
चिखर्दिषिष्यन्ते
चिखर्दिषन्तु
चिखर्दिष्यन्ताम्
अचिखर्दिषन्
अचिखर्दिष्यन्त
चिखर्दिषेयुः
चिखर्दिष्येरन्
चिखर्दिष्यासुः
चिखर्दिषिषीरन्
अचिखर्दिषिषुः
अचिखर्दिषिषत
अचिखर्दिषिष्यन्
अचिखर्दिषिष्यन्त
मध्यम  एकवचनम्
चिखर्दिषसि
चिखर्दिष्यसे
चिखर्दिषाञ्चकर्थ / चिखर्दिषांचकर्थ / चिखर्दिषाम्बभूविथ / चिखर्दिषांबभूविथ / चिखर्दिषामासिथ
चिखर्दिषाञ्चकृषे / चिखर्दिषांचकृषे / चिखर्दिषाम्बभूविषे / चिखर्दिषांबभूविषे / चिखर्दिषामासिषे
चिखर्दिषितासि
चिखर्दिषितासे
चिखर्दिषिष्यसि
चिखर्दिषिष्यसे
चिखर्दिषतात् / चिखर्दिषताद् / चिखर्दिष
चिखर्दिष्यस्व
अचिखर्दिषः
अचिखर्दिष्यथाः
चिखर्दिषेः
चिखर्दिष्येथाः
चिखर्दिष्याः
चिखर्दिषिषीष्ठाः
अचिखर्दिषीः
अचिखर्दिषिष्ठाः
अचिखर्दिषिष्यः
अचिखर्दिषिष्यथाः
मध्यम  द्विवचनम्
चिखर्दिषथः
चिखर्दिष्येथे
चिखर्दिषाञ्चक्रथुः / चिखर्दिषांचक्रथुः / चिखर्दिषाम्बभूवथुः / चिखर्दिषांबभूवथुः / चिखर्दिषामासथुः
चिखर्दिषाञ्चक्राथे / चिखर्दिषांचक्राथे / चिखर्दिषाम्बभूवाथे / चिखर्दिषांबभूवाथे / चिखर्दिषामासाथे
चिखर्दिषितास्थः
चिखर्दिषितासाथे
चिखर्दिषिष्यथः
चिखर्दिषिष्येथे
चिखर्दिषतम्
चिखर्दिष्येथाम्
अचिखर्दिषतम्
अचिखर्दिष्येथाम्
चिखर्दिषेतम्
चिखर्दिष्येयाथाम्
चिखर्दिष्यास्तम्
चिखर्दिषिषीयास्थाम्
अचिखर्दिषिष्टम्
अचिखर्दिषिषाथाम्
अचिखर्दिषिष्यतम्
अचिखर्दिषिष्येथाम्
मध्यम  बहुवचनम्
चिखर्दिषथ
चिखर्दिष्यध्वे
चिखर्दिषाञ्चक्र / चिखर्दिषांचक्र / चिखर्दिषाम्बभूव / चिखर्दिषांबभूव / चिखर्दिषामास
चिखर्दिषाञ्चकृढ्वे / चिखर्दिषांचकृढ्वे / चिखर्दिषाम्बभूविध्वे / चिखर्दिषांबभूविध्वे / चिखर्दिषाम्बभूविढ्वे / चिखर्दिषांबभूविढ्वे / चिखर्दिषामासिध्वे
चिखर्दिषितास्थ
चिखर्दिषिताध्वे
चिखर्दिषिष्यथ
चिखर्दिषिष्यध्वे
चिखर्दिषत
चिखर्दिष्यध्वम्
अचिखर्दिषत
अचिखर्दिष्यध्वम्
चिखर्दिषेत
चिखर्दिष्येध्वम्
चिखर्दिष्यास्त
चिखर्दिषिषीध्वम्
अचिखर्दिषिष्ट
अचिखर्दिषिढ्वम्
अचिखर्दिषिष्यत
अचिखर्दिषिष्यध्वम्
उत्तम  एकवचनम्
चिखर्दिषामि
चिखर्दिष्ये
चिखर्दिषाञ्चकर / चिखर्दिषांचकर / चिखर्दिषाञ्चकार / चिखर्दिषांचकार / चिखर्दिषाम्बभूव / चिखर्दिषांबभूव / चिखर्दिषामास
चिखर्दिषाञ्चक्रे / चिखर्दिषांचक्रे / चिखर्दिषाम्बभूवे / चिखर्दिषांबभूवे / चिखर्दिषामाहे
चिखर्दिषितास्मि
चिखर्दिषिताहे
चिखर्दिषिष्यामि
चिखर्दिषिष्ये
चिखर्दिषाणि
चिखर्दिष्यै
अचिखर्दिषम्
अचिखर्दिष्ये
चिखर्दिषेयम्
चिखर्दिष्येय
चिखर्दिष्यासम्
चिखर्दिषिषीय
अचिखर्दिषिषम्
अचिखर्दिषिषि
अचिखर्दिषिष्यम्
अचिखर्दिषिष्ये
उत्तम  द्विवचनम्
चिखर्दिषावः
चिखर्दिष्यावहे
चिखर्दिषाञ्चकृव / चिखर्दिषांचकृव / चिखर्दिषाम्बभूविव / चिखर्दिषांबभूविव / चिखर्दिषामासिव
चिखर्दिषाञ्चकृवहे / चिखर्दिषांचकृवहे / चिखर्दिषाम्बभूविवहे / चिखर्दिषांबभूविवहे / चिखर्दिषामासिवहे
चिखर्दिषितास्वः
चिखर्दिषितास्वहे
चिखर्दिषिष्यावः
चिखर्दिषिष्यावहे
चिखर्दिषाव
चिखर्दिष्यावहै
अचिखर्दिषाव
अचिखर्दिष्यावहि
चिखर्दिषेव
चिखर्दिष्येवहि
चिखर्दिष्यास्व
चिखर्दिषिषीवहि
अचिखर्दिषिष्व
अचिखर्दिषिष्वहि
अचिखर्दिषिष्याव
अचिखर्दिषिष्यावहि
उत्तम  बहुवचनम्
चिखर्दिषामः
चिखर्दिष्यामहे
चिखर्दिषाञ्चकृम / चिखर्दिषांचकृम / चिखर्दिषाम्बभूविम / चिखर्दिषांबभूविम / चिखर्दिषामासिम
चिखर्दिषाञ्चकृमहे / चिखर्दिषांचकृमहे / चिखर्दिषाम्बभूविमहे / चिखर्दिषांबभूविमहे / चिखर्दिषामासिमहे
चिखर्दिषितास्मः
चिखर्दिषितास्महे
चिखर्दिषिष्यामः
चिखर्दिषिष्यामहे
चिखर्दिषाम
चिखर्दिष्यामहै
अचिखर्दिषाम
अचिखर्दिष्यामहि
चिखर्दिषेम
चिखर्दिष्येमहि
चिखर्दिष्यास्म
चिखर्दिषिषीमहि
अचिखर्दिषिष्म
अचिखर्दिषिष्महि
अचिखर्दिषिष्याम
अचिखर्दिषिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
चिखर्दिषाञ्चकार / चिखर्दिषांचकार / चिखर्दिषाम्बभूव / चिखर्दिषांबभूव / चिखर्दिषामास
चिखर्दिषाञ्चक्रे / चिखर्दिषांचक्रे / चिखर्दिषाम्बभूवे / चिखर्दिषांबभूवे / चिखर्दिषामाहे
चिखर्दिषतात् / चिखर्दिषताद् / चिखर्दिषतु
अचिखर्दिषत् / अचिखर्दिषद्
चिखर्दिषेत् / चिखर्दिषेद्
चिखर्दिष्यात् / चिखर्दिष्याद्
अचिखर्दिषीत् / अचिखर्दिषीद्
अचिखर्दिषिष्यत् / अचिखर्दिषिष्यद्
प्रथमा  द्विवचनम्
चिखर्दिषाञ्चक्रतुः / चिखर्दिषांचक्रतुः / चिखर्दिषाम्बभूवतुः / चिखर्दिषांबभूवतुः / चिखर्दिषामासतुः
चिखर्दिषाञ्चक्राते / चिखर्दिषांचक्राते / चिखर्दिषाम्बभूवाते / चिखर्दिषांबभूवाते / चिखर्दिषामासाते
अचिखर्दिष्येताम्
अचिखर्दिषिष्यताम्
अचिखर्दिषिष्येताम्
प्रथमा  बहुवचनम्
चिखर्दिषाञ्चक्रुः / चिखर्दिषांचक्रुः / चिखर्दिषाम्बभूवुः / चिखर्दिषांबभूवुः / चिखर्दिषामासुः
चिखर्दिषाञ्चक्रिरे / चिखर्दिषांचक्रिरे / चिखर्दिषाम्बभूविरे / चिखर्दिषांबभूविरे / चिखर्दिषामासिरे
मध्यम पुरुषः  एकवचनम्
चिखर्दिषाञ्चकर्थ / चिखर्दिषांचकर्थ / चिखर्दिषाम्बभूविथ / चिखर्दिषांबभूविथ / चिखर्दिषामासिथ
चिखर्दिषाञ्चकृषे / चिखर्दिषांचकृषे / चिखर्दिषाम्बभूविषे / चिखर्दिषांबभूविषे / चिखर्दिषामासिषे
चिखर्दिषतात् / चिखर्दिषताद् / चिखर्दिष
मध्यम पुरुषः  द्विवचनम्
चिखर्दिषाञ्चक्रथुः / चिखर्दिषांचक्रथुः / चिखर्दिषाम्बभूवथुः / चिखर्दिषांबभूवथुः / चिखर्दिषामासथुः
चिखर्दिषाञ्चक्राथे / चिखर्दिषांचक्राथे / चिखर्दिषाम्बभूवाथे / चिखर्दिषांबभूवाथे / चिखर्दिषामासाथे
अचिखर्दिष्येथाम्
अचिखर्दिषिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
चिखर्दिषाञ्चक्र / चिखर्दिषांचक्र / चिखर्दिषाम्बभूव / चिखर्दिषांबभूव / चिखर्दिषामास
चिखर्दिषाञ्चकृढ्वे / चिखर्दिषांचकृढ्वे / चिखर्दिषाम्बभूविध्वे / चिखर्दिषांबभूविध्वे / चिखर्दिषाम्बभूविढ्वे / चिखर्दिषांबभूविढ्वे / चिखर्दिषामासिध्वे
अचिखर्दिष्यध्वम्
अचिखर्दिषिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
चिखर्दिषाञ्चकर / चिखर्दिषांचकर / चिखर्दिषाञ्चकार / चिखर्दिषांचकार / चिखर्दिषाम्बभूव / चिखर्दिषांबभूव / चिखर्दिषामास
चिखर्दिषाञ्चक्रे / चिखर्दिषांचक्रे / चिखर्दिषाम्बभूवे / चिखर्दिषांबभूवे / चिखर्दिषामाहे
उत्तम पुरुषः  द्विवचनम्
चिखर्दिषाञ्चकृव / चिखर्दिषांचकृव / चिखर्दिषाम्बभूविव / चिखर्दिषांबभूविव / चिखर्दिषामासिव
चिखर्दिषाञ्चकृवहे / चिखर्दिषांचकृवहे / चिखर्दिषाम्बभूविवहे / चिखर्दिषांबभूविवहे / चिखर्दिषामासिवहे
अचिखर्दिषिष्यावहि
उत्तम पुरुषः  बहुवचनम्
चिखर्दिषाञ्चकृम / चिखर्दिषांचकृम / चिखर्दिषाम्बभूविम / चिखर्दिषांबभूविम / चिखर्दिषामासिम
चिखर्दिषाञ्चकृमहे / चिखर्दिषांचकृमहे / चिखर्दिषाम्बभूविमहे / चिखर्दिषांबभूविमहे / चिखर्दिषामासिमहे
अचिखर्दिषिष्यामहि