खर्द् + सन् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिखर्दिषाञ्चक्रे / चिखर्दिषांचक्रे / चिखर्दिषाम्बभूवे / चिखर्दिषांबभूवे / चिखर्दिषामाहे
चिखर्दिषाञ्चक्राते / चिखर्दिषांचक्राते / चिखर्दिषाम्बभूवाते / चिखर्दिषांबभूवाते / चिखर्दिषामासाते
चिखर्दिषाञ्चक्रिरे / चिखर्दिषांचक्रिरे / चिखर्दिषाम्बभूविरे / चिखर्दिषांबभूविरे / चिखर्दिषामासिरे
मध्यम
चिखर्दिषाञ्चकृषे / चिखर्दिषांचकृषे / चिखर्दिषाम्बभूविषे / चिखर्दिषांबभूविषे / चिखर्दिषामासिषे
चिखर्दिषाञ्चक्राथे / चिखर्दिषांचक्राथे / चिखर्दिषाम्बभूवाथे / चिखर्दिषांबभूवाथे / चिखर्दिषामासाथे
चिखर्दिषाञ्चकृढ्वे / चिखर्दिषांचकृढ्वे / चिखर्दिषाम्बभूविध्वे / चिखर्दिषांबभूविध्वे / चिखर्दिषाम्बभूविढ्वे / चिखर्दिषांबभूविढ्वे / चिखर्दिषामासिध्वे
उत्तम
चिखर्दिषाञ्चक्रे / चिखर्दिषांचक्रे / चिखर्दिषाम्बभूवे / चिखर्दिषांबभूवे / चिखर्दिषामाहे
चिखर्दिषाञ्चकृवहे / चिखर्दिषांचकृवहे / चिखर्दिषाम्बभूविवहे / चिखर्दिषांबभूविवहे / चिखर्दिषामासिवहे
चिखर्दिषाञ्चकृमहे / चिखर्दिषांचकृमहे / चिखर्दिषाम्बभूविमहे / चिखर्दिषांबभूविमहे / चिखर्दिषामासिमहे