खर्द् + सन् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिखर्दिषाञ्चकार / चिखर्दिषांचकार / चिखर्दिषाम्बभूव / चिखर्दिषांबभूव / चिखर्दिषामास
चिखर्दिषाञ्चक्रतुः / चिखर्दिषांचक्रतुः / चिखर्दिषाम्बभूवतुः / चिखर्दिषांबभूवतुः / चिखर्दिषामासतुः
चिखर्दिषाञ्चक्रुः / चिखर्दिषांचक्रुः / चिखर्दिषाम्बभूवुः / चिखर्दिषांबभूवुः / चिखर्दिषामासुः
मध्यम
चिखर्दिषाञ्चकर्थ / चिखर्दिषांचकर्थ / चिखर्दिषाम्बभूविथ / चिखर्दिषांबभूविथ / चिखर्दिषामासिथ
चिखर्दिषाञ्चक्रथुः / चिखर्दिषांचक्रथुः / चिखर्दिषाम्बभूवथुः / चिखर्दिषांबभूवथुः / चिखर्दिषामासथुः
चिखर्दिषाञ्चक्र / चिखर्दिषांचक्र / चिखर्दिषाम्बभूव / चिखर्दिषांबभूव / चिखर्दिषामास
उत्तम
चिखर्दिषाञ्चकर / चिखर्दिषांचकर / चिखर्दिषाञ्चकार / चिखर्दिषांचकार / चिखर्दिषाम्बभूव / चिखर्दिषांबभूव / चिखर्दिषामास
चिखर्दिषाञ्चकृव / चिखर्दिषांचकृव / चिखर्दिषाम्बभूविव / चिखर्दिषांबभूविव / चिखर्दिषामासिव
चिखर्दिषाञ्चकृम / चिखर्दिषांचकृम / चिखर्दिषाम्बभूविम / चिखर्दिषांबभूविम / चिखर्दिषामासिम