खद् + सन् - खदँ - स्थैर्ये हिंसायां च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
चिखदिषति
चिखदिष्यते
चिखदिषाञ्चकार / चिखदिषांचकार / चिखदिषाम्बभूव / चिखदिषांबभूव / चिखदिषामास
चिखदिषाञ्चक्रे / चिखदिषांचक्रे / चिखदिषाम्बभूवे / चिखदिषांबभूवे / चिखदिषामाहे
चिखदिषिता
चिखदिषिता
चिखदिषिष्यति
चिखदिषिष्यते
चिखदिषतात् / चिखदिषताद् / चिखदिषतु
चिखदिष्यताम्
अचिखदिषत् / अचिखदिषद्
अचिखदिष्यत
चिखदिषेत् / चिखदिषेद्
चिखदिष्येत
चिखदिष्यात् / चिखदिष्याद्
चिखदिषिषीष्ट
अचिखदिषीत् / अचिखदिषीद्
अचिखदिषि
अचिखदिषिष्यत् / अचिखदिषिष्यद्
अचिखदिषिष्यत
प्रथम  द्विवचनम्
चिखदिषतः
चिखदिष्येते
चिखदिषाञ्चक्रतुः / चिखदिषांचक्रतुः / चिखदिषाम्बभूवतुः / चिखदिषांबभूवतुः / चिखदिषामासतुः
चिखदिषाञ्चक्राते / चिखदिषांचक्राते / चिखदिषाम्बभूवाते / चिखदिषांबभूवाते / चिखदिषामासाते
चिखदिषितारौ
चिखदिषितारौ
चिखदिषिष्यतः
चिखदिषिष्येते
चिखदिषताम्
चिखदिष्येताम्
अचिखदिषताम्
अचिखदिष्येताम्
चिखदिषेताम्
चिखदिष्येयाताम्
चिखदिष्यास्ताम्
चिखदिषिषीयास्ताम्
अचिखदिषिष्टाम्
अचिखदिषिषाताम्
अचिखदिषिष्यताम्
अचिखदिषिष्येताम्
प्रथम  बहुवचनम्
चिखदिषन्ति
चिखदिष्यन्ते
चिखदिषाञ्चक्रुः / चिखदिषांचक्रुः / चिखदिषाम्बभूवुः / चिखदिषांबभूवुः / चिखदिषामासुः
चिखदिषाञ्चक्रिरे / चिखदिषांचक्रिरे / चिखदिषाम्बभूविरे / चिखदिषांबभूविरे / चिखदिषामासिरे
चिखदिषितारः
चिखदिषितारः
चिखदिषिष्यन्ति
चिखदिषिष्यन्ते
चिखदिषन्तु
चिखदिष्यन्ताम्
अचिखदिषन्
अचिखदिष्यन्त
चिखदिषेयुः
चिखदिष्येरन्
चिखदिष्यासुः
चिखदिषिषीरन्
अचिखदिषिषुः
अचिखदिषिषत
अचिखदिषिष्यन्
अचिखदिषिष्यन्त
मध्यम  एकवचनम्
चिखदिषसि
चिखदिष्यसे
चिखदिषाञ्चकर्थ / चिखदिषांचकर्थ / चिखदिषाम्बभूविथ / चिखदिषांबभूविथ / चिखदिषामासिथ
चिखदिषाञ्चकृषे / चिखदिषांचकृषे / चिखदिषाम्बभूविषे / चिखदिषांबभूविषे / चिखदिषामासिषे
चिखदिषितासि
चिखदिषितासे
चिखदिषिष्यसि
चिखदिषिष्यसे
चिखदिषतात् / चिखदिषताद् / चिखदिष
चिखदिष्यस्व
अचिखदिषः
अचिखदिष्यथाः
चिखदिषेः
चिखदिष्येथाः
चिखदिष्याः
चिखदिषिषीष्ठाः
अचिखदिषीः
अचिखदिषिष्ठाः
अचिखदिषिष्यः
अचिखदिषिष्यथाः
मध्यम  द्विवचनम्
चिखदिषथः
चिखदिष्येथे
चिखदिषाञ्चक्रथुः / चिखदिषांचक्रथुः / चिखदिषाम्बभूवथुः / चिखदिषांबभूवथुः / चिखदिषामासथुः
चिखदिषाञ्चक्राथे / चिखदिषांचक्राथे / चिखदिषाम्बभूवाथे / चिखदिषांबभूवाथे / चिखदिषामासाथे
चिखदिषितास्थः
चिखदिषितासाथे
चिखदिषिष्यथः
चिखदिषिष्येथे
चिखदिषतम्
चिखदिष्येथाम्
अचिखदिषतम्
अचिखदिष्येथाम्
चिखदिषेतम्
चिखदिष्येयाथाम्
चिखदिष्यास्तम्
चिखदिषिषीयास्थाम्
अचिखदिषिष्टम्
अचिखदिषिषाथाम्
अचिखदिषिष्यतम्
अचिखदिषिष्येथाम्
मध्यम  बहुवचनम्
चिखदिषथ
चिखदिष्यध्वे
चिखदिषाञ्चक्र / चिखदिषांचक्र / चिखदिषाम्बभूव / चिखदिषांबभूव / चिखदिषामास
चिखदिषाञ्चकृढ्वे / चिखदिषांचकृढ्वे / चिखदिषाम्बभूविध्वे / चिखदिषांबभूविध्वे / चिखदिषाम्बभूविढ्वे / चिखदिषांबभूविढ्वे / चिखदिषामासिध्वे
चिखदिषितास्थ
चिखदिषिताध्वे
चिखदिषिष्यथ
चिखदिषिष्यध्वे
चिखदिषत
चिखदिष्यध्वम्
अचिखदिषत
अचिखदिष्यध्वम्
चिखदिषेत
चिखदिष्येध्वम्
चिखदिष्यास्त
चिखदिषिषीध्वम्
अचिखदिषिष्ट
अचिखदिषिढ्वम्
अचिखदिषिष्यत
अचिखदिषिष्यध्वम्
उत्तम  एकवचनम्
चिखदिषामि
चिखदिष्ये
चिखदिषाञ्चकर / चिखदिषांचकर / चिखदिषाञ्चकार / चिखदिषांचकार / चिखदिषाम्बभूव / चिखदिषांबभूव / चिखदिषामास
चिखदिषाञ्चक्रे / चिखदिषांचक्रे / चिखदिषाम्बभूवे / चिखदिषांबभूवे / चिखदिषामाहे
चिखदिषितास्मि
चिखदिषिताहे
चिखदिषिष्यामि
चिखदिषिष्ये
चिखदिषाणि
चिखदिष्यै
अचिखदिषम्
अचिखदिष्ये
चिखदिषेयम्
चिखदिष्येय
चिखदिष्यासम्
चिखदिषिषीय
अचिखदिषिषम्
अचिखदिषिषि
अचिखदिषिष्यम्
अचिखदिषिष्ये
उत्तम  द्विवचनम्
चिखदिषावः
चिखदिष्यावहे
चिखदिषाञ्चकृव / चिखदिषांचकृव / चिखदिषाम्बभूविव / चिखदिषांबभूविव / चिखदिषामासिव
चिखदिषाञ्चकृवहे / चिखदिषांचकृवहे / चिखदिषाम्बभूविवहे / चिखदिषांबभूविवहे / चिखदिषामासिवहे
चिखदिषितास्वः
चिखदिषितास्वहे
चिखदिषिष्यावः
चिखदिषिष्यावहे
चिखदिषाव
चिखदिष्यावहै
अचिखदिषाव
अचिखदिष्यावहि
चिखदिषेव
चिखदिष्येवहि
चिखदिष्यास्व
चिखदिषिषीवहि
अचिखदिषिष्व
अचिखदिषिष्वहि
अचिखदिषिष्याव
अचिखदिषिष्यावहि
उत्तम  बहुवचनम्
चिखदिषामः
चिखदिष्यामहे
चिखदिषाञ्चकृम / चिखदिषांचकृम / चिखदिषाम्बभूविम / चिखदिषांबभूविम / चिखदिषामासिम
चिखदिषाञ्चकृमहे / चिखदिषांचकृमहे / चिखदिषाम्बभूविमहे / चिखदिषांबभूविमहे / चिखदिषामासिमहे
चिखदिषितास्मः
चिखदिषितास्महे
चिखदिषिष्यामः
चिखदिषिष्यामहे
चिखदिषाम
चिखदिष्यामहै
अचिखदिषाम
अचिखदिष्यामहि
चिखदिषेम
चिखदिष्येमहि
चिखदिष्यास्म
चिखदिषिषीमहि
अचिखदिषिष्म
अचिखदिषिष्महि
अचिखदिषिष्याम
अचिखदिषिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
चिखदिषाञ्चकार / चिखदिषांचकार / चिखदिषाम्बभूव / चिखदिषांबभूव / चिखदिषामास
चिखदिषाञ्चक्रे / चिखदिषांचक्रे / चिखदिषाम्बभूवे / चिखदिषांबभूवे / चिखदिषामाहे
चिखदिषतात् / चिखदिषताद् / चिखदिषतु
अचिखदिषत् / अचिखदिषद्
चिखदिषेत् / चिखदिषेद्
चिखदिष्यात् / चिखदिष्याद्
अचिखदिषीत् / अचिखदिषीद्
अचिखदिषिष्यत् / अचिखदिषिष्यद्
प्रथमा  द्विवचनम्
चिखदिषाञ्चक्रतुः / चिखदिषांचक्रतुः / चिखदिषाम्बभूवतुः / चिखदिषांबभूवतुः / चिखदिषामासतुः
चिखदिषाञ्चक्राते / चिखदिषांचक्राते / चिखदिषाम्बभूवाते / चिखदिषांबभूवाते / चिखदिषामासाते
अचिखदिषिष्यताम्
अचिखदिषिष्येताम्
प्रथमा  बहुवचनम्
चिखदिषाञ्चक्रुः / चिखदिषांचक्रुः / चिखदिषाम्बभूवुः / चिखदिषांबभूवुः / चिखदिषामासुः
चिखदिषाञ्चक्रिरे / चिखदिषांचक्रिरे / चिखदिषाम्बभूविरे / चिखदिषांबभूविरे / चिखदिषामासिरे
मध्यम पुरुषः  एकवचनम्
चिखदिषाञ्चकर्थ / चिखदिषांचकर्थ / चिखदिषाम्बभूविथ / चिखदिषांबभूविथ / चिखदिषामासिथ
चिखदिषाञ्चकृषे / चिखदिषांचकृषे / चिखदिषाम्बभूविषे / चिखदिषांबभूविषे / चिखदिषामासिषे
चिखदिषतात् / चिखदिषताद् / चिखदिष
मध्यम पुरुषः  द्विवचनम्
चिखदिषाञ्चक्रथुः / चिखदिषांचक्रथुः / चिखदिषाम्बभूवथुः / चिखदिषांबभूवथुः / चिखदिषामासथुः
चिखदिषाञ्चक्राथे / चिखदिषांचक्राथे / चिखदिषाम्बभूवाथे / चिखदिषांबभूवाथे / चिखदिषामासाथे
अचिखदिषिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
चिखदिषाञ्चक्र / चिखदिषांचक्र / चिखदिषाम्बभूव / चिखदिषांबभूव / चिखदिषामास
चिखदिषाञ्चकृढ्वे / चिखदिषांचकृढ्वे / चिखदिषाम्बभूविध्वे / चिखदिषांबभूविध्वे / चिखदिषाम्बभूविढ्वे / चिखदिषांबभूविढ्वे / चिखदिषामासिध्वे
अचिखदिषिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
चिखदिषाञ्चकर / चिखदिषांचकर / चिखदिषाञ्चकार / चिखदिषांचकार / चिखदिषाम्बभूव / चिखदिषांबभूव / चिखदिषामास
चिखदिषाञ्चक्रे / चिखदिषांचक्रे / चिखदिषाम्बभूवे / चिखदिषांबभूवे / चिखदिषामाहे
उत्तम पुरुषः  द्विवचनम्
चिखदिषाञ्चकृव / चिखदिषांचकृव / चिखदिषाम्बभूविव / चिखदिषांबभूविव / चिखदिषामासिव
चिखदिषाञ्चकृवहे / चिखदिषांचकृवहे / चिखदिषाम्बभूविवहे / चिखदिषांबभूविवहे / चिखदिषामासिवहे
अचिखदिषिष्यावहि
उत्तम पुरुषः  बहुवचनम्
चिखदिषाञ्चकृम / चिखदिषांचकृम / चिखदिषाम्बभूविम / चिखदिषांबभूविम / चिखदिषामासिम
चिखदिषाञ्चकृमहे / चिखदिषांचकृमहे / चिखदिषाम्बभूविमहे / चिखदिषांबभूविमहे / चिखदिषामासिमहे
अचिखदिषिष्यामहि