खद् + सन् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिखदिषाञ्चकार / चिखदिषांचकार / चिखदिषाम्बभूव / चिखदिषांबभूव / चिखदिषामास
चिखदिषाञ्चक्रतुः / चिखदिषांचक्रतुः / चिखदिषाम्बभूवतुः / चिखदिषांबभूवतुः / चिखदिषामासतुः
चिखदिषाञ्चक्रुः / चिखदिषांचक्रुः / चिखदिषाम्बभूवुः / चिखदिषांबभूवुः / चिखदिषामासुः
मध्यम
चिखदिषाञ्चकर्थ / चिखदिषांचकर्थ / चिखदिषाम्बभूविथ / चिखदिषांबभूविथ / चिखदिषामासिथ
चिखदिषाञ्चक्रथुः / चिखदिषांचक्रथुः / चिखदिषाम्बभूवथुः / चिखदिषांबभूवथुः / चिखदिषामासथुः
चिखदिषाञ्चक्र / चिखदिषांचक्र / चिखदिषाम्बभूव / चिखदिषांबभूव / चिखदिषामास
उत्तम
चिखदिषाञ्चकर / चिखदिषांचकर / चिखदिषाञ्चकार / चिखदिषांचकार / चिखदिषाम्बभूव / चिखदिषांबभूव / चिखदिषामास
चिखदिषाञ्चकृव / चिखदिषांचकृव / चिखदिषाम्बभूविव / चिखदिषांबभूविव / चिखदिषामासिव
चिखदिषाञ्चकृम / चिखदिषांचकृम / चिखदिषाम्बभूविम / चिखदिषांबभूविम / चिखदिषामासिम