खद् + सन् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिखदिषिता
चिखदिषितारौ
चिखदिषितारः
मध्यम
चिखदिषितासि
चिखदिषितास्थः
चिखदिषितास्थ
उत्तम
चिखदिषितास्मि
चिखदिषितास्वः
चिखदिषितास्मः