कर्द् + यङ् - कर्दँ - कुत्सिते शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
चाकर्द्यते
चाकर्द्यते
चाकर्दाञ्चक्रे / चाकर्दांचक्रे / चाकर्दाम्बभूव / चाकर्दांबभूव / चाकर्दामास
चाकर्दाञ्चक्रे / चाकर्दांचक्रे / चाकर्दाम्बभूवे / चाकर्दांबभूवे / चाकर्दामाहे
चाकर्दिता
चाकर्दिता
चाकर्दिष्यते
चाकर्दिष्यते
चाकर्द्यताम्
चाकर्द्यताम्
अचाकर्द्यत
अचाकर्द्यत
चाकर्द्येत
चाकर्द्येत
चाकर्दिषीष्ट
चाकर्दिषीष्ट
अचाकर्दिष्ट
अचाकर्दि
अचाकर्दिष्यत
अचाकर्दिष्यत
प्रथम  द्विवचनम्
चाकर्द्येते
चाकर्द्येते
चाकर्दाञ्चक्राते / चाकर्दांचक्राते / चाकर्दाम्बभूवतुः / चाकर्दांबभूवतुः / चाकर्दामासतुः
चाकर्दाञ्चक्राते / चाकर्दांचक्राते / चाकर्दाम्बभूवाते / चाकर्दांबभूवाते / चाकर्दामासाते
चाकर्दितारौ
चाकर्दितारौ
चाकर्दिष्येते
चाकर्दिष्येते
चाकर्द्येताम्
चाकर्द्येताम्
अचाकर्द्येताम्
अचाकर्द्येताम्
चाकर्द्येयाताम्
चाकर्द्येयाताम्
चाकर्दिषीयास्ताम्
चाकर्दिषीयास्ताम्
अचाकर्दिषाताम्
अचाकर्दिषाताम्
अचाकर्दिष्येताम्
अचाकर्दिष्येताम्
प्रथम  बहुवचनम्
चाकर्द्यन्ते
चाकर्द्यन्ते
चाकर्दाञ्चक्रिरे / चाकर्दांचक्रिरे / चाकर्दाम्बभूवुः / चाकर्दांबभूवुः / चाकर्दामासुः
चाकर्दाञ्चक्रिरे / चाकर्दांचक्रिरे / चाकर्दाम्बभूविरे / चाकर्दांबभूविरे / चाकर्दामासिरे
चाकर्दितारः
चाकर्दितारः
चाकर्दिष्यन्ते
चाकर्दिष्यन्ते
चाकर्द्यन्ताम्
चाकर्द्यन्ताम्
अचाकर्द्यन्त
अचाकर्द्यन्त
चाकर्द्येरन्
चाकर्द्येरन्
चाकर्दिषीरन्
चाकर्दिषीरन्
अचाकर्दिषत
अचाकर्दिषत
अचाकर्दिष्यन्त
अचाकर्दिष्यन्त
मध्यम  एकवचनम्
चाकर्द्यसे
चाकर्द्यसे
चाकर्दाञ्चकृषे / चाकर्दांचकृषे / चाकर्दाम्बभूविथ / चाकर्दांबभूविथ / चाकर्दामासिथ
चाकर्दाञ्चकृषे / चाकर्दांचकृषे / चाकर्दाम्बभूविषे / चाकर्दांबभूविषे / चाकर्दामासिषे
चाकर्दितासे
चाकर्दितासे
चाकर्दिष्यसे
चाकर्दिष्यसे
चाकर्द्यस्व
चाकर्द्यस्व
अचाकर्द्यथाः
अचाकर्द्यथाः
चाकर्द्येथाः
चाकर्द्येथाः
चाकर्दिषीष्ठाः
चाकर्दिषीष्ठाः
अचाकर्दिष्ठाः
अचाकर्दिष्ठाः
अचाकर्दिष्यथाः
अचाकर्दिष्यथाः
मध्यम  द्विवचनम्
चाकर्द्येथे
चाकर्द्येथे
चाकर्दाञ्चक्राथे / चाकर्दांचक्राथे / चाकर्दाम्बभूवथुः / चाकर्दांबभूवथुः / चाकर्दामासथुः
चाकर्दाञ्चक्राथे / चाकर्दांचक्राथे / चाकर्दाम्बभूवाथे / चाकर्दांबभूवाथे / चाकर्दामासाथे
चाकर्दितासाथे
चाकर्दितासाथे
चाकर्दिष्येथे
चाकर्दिष्येथे
चाकर्द्येथाम्
चाकर्द्येथाम्
अचाकर्द्येथाम्
अचाकर्द्येथाम्
चाकर्द्येयाथाम्
चाकर्द्येयाथाम्
चाकर्दिषीयास्थाम्
चाकर्दिषीयास्थाम्
अचाकर्दिषाथाम्
अचाकर्दिषाथाम्
अचाकर्दिष्येथाम्
अचाकर्दिष्येथाम्
मध्यम  बहुवचनम्
चाकर्द्यध्वे
चाकर्द्यध्वे
चाकर्दाञ्चकृढ्वे / चाकर्दांचकृढ्वे / चाकर्दाम्बभूव / चाकर्दांबभूव / चाकर्दामास
चाकर्दाञ्चकृढ्वे / चाकर्दांचकृढ्वे / चाकर्दाम्बभूविध्वे / चाकर्दांबभूविध्वे / चाकर्दाम्बभूविढ्वे / चाकर्दांबभूविढ्वे / चाकर्दामासिध्वे
चाकर्दिताध्वे
चाकर्दिताध्वे
चाकर्दिष्यध्वे
चाकर्दिष्यध्वे
चाकर्द्यध्वम्
चाकर्द्यध्वम्
अचाकर्द्यध्वम्
अचाकर्द्यध्वम्
चाकर्द्येध्वम्
चाकर्द्येध्वम्
चाकर्दिषीध्वम्
चाकर्दिषीध्वम्
अचाकर्दिढ्वम्
अचाकर्दिढ्वम्
अचाकर्दिष्यध्वम्
अचाकर्दिष्यध्वम्
उत्तम  एकवचनम्
चाकर्द्ये
चाकर्द्ये
चाकर्दाञ्चक्रे / चाकर्दांचक्रे / चाकर्दाम्बभूव / चाकर्दांबभूव / चाकर्दामास
चाकर्दाञ्चक्रे / चाकर्दांचक्रे / चाकर्दाम्बभूवे / चाकर्दांबभूवे / चाकर्दामाहे
चाकर्दिताहे
चाकर्दिताहे
चाकर्दिष्ये
चाकर्दिष्ये
चाकर्द्यै
चाकर्द्यै
अचाकर्द्ये
अचाकर्द्ये
चाकर्द्येय
चाकर्द्येय
चाकर्दिषीय
चाकर्दिषीय
अचाकर्दिषि
अचाकर्दिषि
अचाकर्दिष्ये
अचाकर्दिष्ये
उत्तम  द्विवचनम्
चाकर्द्यावहे
चाकर्द्यावहे
चाकर्दाञ्चकृवहे / चाकर्दांचकृवहे / चाकर्दाम्बभूविव / चाकर्दांबभूविव / चाकर्दामासिव
चाकर्दाञ्चकृवहे / चाकर्दांचकृवहे / चाकर्दाम्बभूविवहे / चाकर्दांबभूविवहे / चाकर्दामासिवहे
चाकर्दितास्वहे
चाकर्दितास्वहे
चाकर्दिष्यावहे
चाकर्दिष्यावहे
चाकर्द्यावहै
चाकर्द्यावहै
अचाकर्द्यावहि
अचाकर्द्यावहि
चाकर्द्येवहि
चाकर्द्येवहि
चाकर्दिषीवहि
चाकर्दिषीवहि
अचाकर्दिष्वहि
अचाकर्दिष्वहि
अचाकर्दिष्यावहि
अचाकर्दिष्यावहि
उत्तम  बहुवचनम्
चाकर्द्यामहे
चाकर्द्यामहे
चाकर्दाञ्चकृमहे / चाकर्दांचकृमहे / चाकर्दाम्बभूविम / चाकर्दांबभूविम / चाकर्दामासिम
चाकर्दाञ्चकृमहे / चाकर्दांचकृमहे / चाकर्दाम्बभूविमहे / चाकर्दांबभूविमहे / चाकर्दामासिमहे
चाकर्दितास्महे
चाकर्दितास्महे
चाकर्दिष्यामहे
चाकर्दिष्यामहे
चाकर्द्यामहै
चाकर्द्यामहै
अचाकर्द्यामहि
अचाकर्द्यामहि
चाकर्द्येमहि
चाकर्द्येमहि
चाकर्दिषीमहि
चाकर्दिषीमहि
अचाकर्दिष्महि
अचाकर्दिष्महि
अचाकर्दिष्यामहि
अचाकर्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
चाकर्दाञ्चक्रे / चाकर्दांचक्रे / चाकर्दाम्बभूव / चाकर्दांबभूव / चाकर्दामास
चाकर्दाञ्चक्रे / चाकर्दांचक्रे / चाकर्दाम्बभूवे / चाकर्दांबभूवे / चाकर्दामाहे
प्रथमा  द्विवचनम्
चाकर्दाञ्चक्राते / चाकर्दांचक्राते / चाकर्दाम्बभूवतुः / चाकर्दांबभूवतुः / चाकर्दामासतुः
चाकर्दाञ्चक्राते / चाकर्दांचक्राते / चाकर्दाम्बभूवाते / चाकर्दांबभूवाते / चाकर्दामासाते
प्रथमा  बहुवचनम्
चाकर्दाञ्चक्रिरे / चाकर्दांचक्रिरे / चाकर्दाम्बभूवुः / चाकर्दांबभूवुः / चाकर्दामासुः
चाकर्दाञ्चक्रिरे / चाकर्दांचक्रिरे / चाकर्दाम्बभूविरे / चाकर्दांबभूविरे / चाकर्दामासिरे
मध्यम पुरुषः  एकवचनम्
चाकर्दाञ्चकृषे / चाकर्दांचकृषे / चाकर्दाम्बभूविथ / चाकर्दांबभूविथ / चाकर्दामासिथ
चाकर्दाञ्चकृषे / चाकर्दांचकृषे / चाकर्दाम्बभूविषे / चाकर्दांबभूविषे / चाकर्दामासिषे
मध्यम पुरुषः  द्विवचनम्
चाकर्दाञ्चक्राथे / चाकर्दांचक्राथे / चाकर्दाम्बभूवथुः / चाकर्दांबभूवथुः / चाकर्दामासथुः
चाकर्दाञ्चक्राथे / चाकर्दांचक्राथे / चाकर्दाम्बभूवाथे / चाकर्दांबभूवाथे / चाकर्दामासाथे
मध्यम पुरुषः  बहुवचनम्
चाकर्दाञ्चकृढ्वे / चाकर्दांचकृढ्वे / चाकर्दाम्बभूव / चाकर्दांबभूव / चाकर्दामास
चाकर्दाञ्चकृढ्वे / चाकर्दांचकृढ्वे / चाकर्दाम्बभूविध्वे / चाकर्दांबभूविध्वे / चाकर्दाम्बभूविढ्वे / चाकर्दांबभूविढ्वे / चाकर्दामासिध्वे
उत्तम पुरुषः  एकवचनम्
चाकर्दाञ्चक्रे / चाकर्दांचक्रे / चाकर्दाम्बभूव / चाकर्दांबभूव / चाकर्दामास
चाकर्दाञ्चक्रे / चाकर्दांचक्रे / चाकर्दाम्बभूवे / चाकर्दांबभूवे / चाकर्दामाहे
उत्तम पुरुषः  द्विवचनम्
चाकर्दाञ्चकृवहे / चाकर्दांचकृवहे / चाकर्दाम्बभूविव / चाकर्दांबभूविव / चाकर्दामासिव
चाकर्दाञ्चकृवहे / चाकर्दांचकृवहे / चाकर्दाम्बभूविवहे / चाकर्दांबभूविवहे / चाकर्दामासिवहे
उत्तम पुरुषः  बहुवचनम्
चाकर्दाञ्चकृमहे / चाकर्दांचकृमहे / चाकर्दाम्बभूविम / चाकर्दांबभूविम / चाकर्दामासिम
चाकर्दाञ्चकृमहे / चाकर्दांचकृमहे / चाकर्दाम्बभूविमहे / चाकर्दांबभूविमहे / चाकर्दामासिमहे