कर्द् + यङ् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चाकर्दाञ्चक्रे / चाकर्दांचक्रे / चाकर्दाम्बभूव / चाकर्दांबभूव / चाकर्दामास
चाकर्दाञ्चक्राते / चाकर्दांचक्राते / चाकर्दाम्बभूवतुः / चाकर्दांबभूवतुः / चाकर्दामासतुः
चाकर्दाञ्चक्रिरे / चाकर्दांचक्रिरे / चाकर्दाम्बभूवुः / चाकर्दांबभूवुः / चाकर्दामासुः
मध्यम
चाकर्दाञ्चकृषे / चाकर्दांचकृषे / चाकर्दाम्बभूविथ / चाकर्दांबभूविथ / चाकर्दामासिथ
चाकर्दाञ्चक्राथे / चाकर्दांचक्राथे / चाकर्दाम्बभूवथुः / चाकर्दांबभूवथुः / चाकर्दामासथुः
चाकर्दाञ्चकृढ्वे / चाकर्दांचकृढ्वे / चाकर्दाम्बभूव / चाकर्दांबभूव / चाकर्दामास
उत्तम
चाकर्दाञ्चक्रे / चाकर्दांचक्रे / चाकर्दाम्बभूव / चाकर्दांबभूव / चाकर्दामास
चाकर्दाञ्चकृवहे / चाकर्दांचकृवहे / चाकर्दाम्बभूविव / चाकर्दांबभूविव / चाकर्दामासिव
चाकर्दाञ्चकृमहे / चाकर्दांचकृमहे / चाकर्दाम्बभूविम / चाकर्दांबभूविम / चाकर्दामासिम