कर्द् + यङ् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चाकर्दाञ्चक्रे / चाकर्दांचक्रे / चाकर्दाम्बभूवे / चाकर्दांबभूवे / चाकर्दामाहे
चाकर्दाञ्चक्राते / चाकर्दांचक्राते / चाकर्दाम्बभूवाते / चाकर्दांबभूवाते / चाकर्दामासाते
चाकर्दाञ्चक्रिरे / चाकर्दांचक्रिरे / चाकर्दाम्बभूविरे / चाकर्दांबभूविरे / चाकर्दामासिरे
मध्यम
चाकर्दाञ्चकृषे / चाकर्दांचकृषे / चाकर्दाम्बभूविषे / चाकर्दांबभूविषे / चाकर्दामासिषे
चाकर्दाञ्चक्राथे / चाकर्दांचक्राथे / चाकर्दाम्बभूवाथे / चाकर्दांबभूवाथे / चाकर्दामासाथे
चाकर्दाञ्चकृढ्वे / चाकर्दांचकृढ्वे / चाकर्दाम्बभूविध्वे / चाकर्दांबभूविध्वे / चाकर्दाम्बभूविढ्वे / चाकर्दांबभूविढ्वे / चाकर्दामासिध्वे
उत्तम
चाकर्दाञ्चक्रे / चाकर्दांचक्रे / चाकर्दाम्बभूवे / चाकर्दांबभूवे / चाकर्दामाहे
चाकर्दाञ्चकृवहे / चाकर्दांचकृवहे / चाकर्दाम्बभूविवहे / चाकर्दांबभूविवहे / चाकर्दामासिवहे
चाकर्दाञ्चकृमहे / चाकर्दांचकृमहे / चाकर्दाम्बभूविमहे / चाकर्दांबभूविमहे / चाकर्दामासिमहे