इङ्ग् + सन् - इगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
इञ्जिगिषति
इञ्जिगिष्यते
इञ्जिगिषाञ्चकार / इञ्जिगिषांचकार / इञ्जिगिषाम्बभूव / इञ्जिगिषांबभूव / इञ्जिगिषामास
इञ्जिगिषाञ्चक्रे / इञ्जिगिषांचक्रे / इञ्जिगिषाम्बभूवे / इञ्जिगिषांबभूवे / इञ्जिगिषामाहे
इञ्जिगिषिता
इञ्जिगिषिता
इञ्जिगिषिष्यति
इञ्जिगिषिष्यते
इञ्जिगिषतात् / इञ्जिगिषताद् / इञ्जिगिषतु
इञ्जिगिष्यताम्
ऐञ्जिगिषत् / ऐञ्जिगिषद्
ऐञ्जिगिष्यत
इञ्जिगिषेत् / इञ्जिगिषेद्
इञ्जिगिष्येत
इञ्जिगिष्यात् / इञ्जिगिष्याद्
इञ्जिगिषिषीष्ट
ऐञ्जिगिषीत् / ऐञ्जिगिषीद्
ऐञ्जिगिषि
ऐञ्जिगिषिष्यत् / ऐञ्जिगिषिष्यद्
ऐञ्जिगिषिष्यत
प्रथम  द्विवचनम्
इञ्जिगिषतः
इञ्जिगिष्येते
इञ्जिगिषाञ्चक्रतुः / इञ्जिगिषांचक्रतुः / इञ्जिगिषाम्बभूवतुः / इञ्जिगिषांबभूवतुः / इञ्जिगिषामासतुः
इञ्जिगिषाञ्चक्राते / इञ्जिगिषांचक्राते / इञ्जिगिषाम्बभूवाते / इञ्जिगिषांबभूवाते / इञ्जिगिषामासाते
इञ्जिगिषितारौ
इञ्जिगिषितारौ
इञ्जिगिषिष्यतः
इञ्जिगिषिष्येते
इञ्जिगिषताम्
इञ्जिगिष्येताम्
ऐञ्जिगिषताम्
ऐञ्जिगिष्येताम्
इञ्जिगिषेताम्
इञ्जिगिष्येयाताम्
इञ्जिगिष्यास्ताम्
इञ्जिगिषिषीयास्ताम्
ऐञ्जिगिषिष्टाम्
ऐञ्जिगिषिषाताम्
ऐञ्जिगिषिष्यताम्
ऐञ्जिगिषिष्येताम्
प्रथम  बहुवचनम्
इञ्जिगिषन्ति
इञ्जिगिष्यन्ते
इञ्जिगिषाञ्चक्रुः / इञ्जिगिषांचक्रुः / इञ्जिगिषाम्बभूवुः / इञ्जिगिषांबभूवुः / इञ्जिगिषामासुः
इञ्जिगिषाञ्चक्रिरे / इञ्जिगिषांचक्रिरे / इञ्जिगिषाम्बभूविरे / इञ्जिगिषांबभूविरे / इञ्जिगिषामासिरे
इञ्जिगिषितारः
इञ्जिगिषितारः
इञ्जिगिषिष्यन्ति
इञ्जिगिषिष्यन्ते
इञ्जिगिषन्तु
इञ्जिगिष्यन्ताम्
ऐञ्जिगिषन्
ऐञ्जिगिष्यन्त
इञ्जिगिषेयुः
इञ्जिगिष्येरन्
इञ्जिगिष्यासुः
इञ्जिगिषिषीरन्
ऐञ्जिगिषिषुः
ऐञ्जिगिषिषत
ऐञ्जिगिषिष्यन्
ऐञ्जिगिषिष्यन्त
मध्यम  एकवचनम्
इञ्जिगिषसि
इञ्जिगिष्यसे
इञ्जिगिषाञ्चकर्थ / इञ्जिगिषांचकर्थ / इञ्जिगिषाम्बभूविथ / इञ्जिगिषांबभूविथ / इञ्जिगिषामासिथ
इञ्जिगिषाञ्चकृषे / इञ्जिगिषांचकृषे / इञ्जिगिषाम्बभूविषे / इञ्जिगिषांबभूविषे / इञ्जिगिषामासिषे
इञ्जिगिषितासि
इञ्जिगिषितासे
इञ्जिगिषिष्यसि
इञ्जिगिषिष्यसे
इञ्जिगिषतात् / इञ्जिगिषताद् / इञ्जिगिष
इञ्जिगिष्यस्व
ऐञ्जिगिषः
ऐञ्जिगिष्यथाः
इञ्जिगिषेः
इञ्जिगिष्येथाः
इञ्जिगिष्याः
इञ्जिगिषिषीष्ठाः
ऐञ्जिगिषीः
ऐञ्जिगिषिष्ठाः
ऐञ्जिगिषिष्यः
ऐञ्जिगिषिष्यथाः
मध्यम  द्विवचनम्
इञ्जिगिषथः
इञ्जिगिष्येथे
इञ्जिगिषाञ्चक्रथुः / इञ्जिगिषांचक्रथुः / इञ्जिगिषाम्बभूवथुः / इञ्जिगिषांबभूवथुः / इञ्जिगिषामासथुः
इञ्जिगिषाञ्चक्राथे / इञ्जिगिषांचक्राथे / इञ्जिगिषाम्बभूवाथे / इञ्जिगिषांबभूवाथे / इञ्जिगिषामासाथे
इञ्जिगिषितास्थः
इञ्जिगिषितासाथे
इञ्जिगिषिष्यथः
इञ्जिगिषिष्येथे
इञ्जिगिषतम्
इञ्जिगिष्येथाम्
ऐञ्जिगिषतम्
ऐञ्जिगिष्येथाम्
इञ्जिगिषेतम्
इञ्जिगिष्येयाथाम्
इञ्जिगिष्यास्तम्
इञ्जिगिषिषीयास्थाम्
ऐञ्जिगिषिष्टम्
ऐञ्जिगिषिषाथाम्
ऐञ्जिगिषिष्यतम्
ऐञ्जिगिषिष्येथाम्
मध्यम  बहुवचनम्
इञ्जिगिषथ
इञ्जिगिष्यध्वे
इञ्जिगिषाञ्चक्र / इञ्जिगिषांचक्र / इञ्जिगिषाम्बभूव / इञ्जिगिषांबभूव / इञ्जिगिषामास
इञ्जिगिषाञ्चकृढ्वे / इञ्जिगिषांचकृढ्वे / इञ्जिगिषाम्बभूविध्वे / इञ्जिगिषांबभूविध्वे / इञ्जिगिषाम्बभूविढ्वे / इञ्जिगिषांबभूविढ्वे / इञ्जिगिषामासिध्वे
इञ्जिगिषितास्थ
इञ्जिगिषिताध्वे
इञ्जिगिषिष्यथ
इञ्जिगिषिष्यध्वे
इञ्जिगिषत
इञ्जिगिष्यध्वम्
ऐञ्जिगिषत
ऐञ्जिगिष्यध्वम्
इञ्जिगिषेत
इञ्जिगिष्येध्वम्
इञ्जिगिष्यास्त
इञ्जिगिषिषीध्वम्
ऐञ्जिगिषिष्ट
ऐञ्जिगिषिढ्वम्
ऐञ्जिगिषिष्यत
ऐञ्जिगिषिष्यध्वम्
उत्तम  एकवचनम्
इञ्जिगिषामि
इञ्जिगिष्ये
इञ्जिगिषाञ्चकर / इञ्जिगिषांचकर / इञ्जिगिषाञ्चकार / इञ्जिगिषांचकार / इञ्जिगिषाम्बभूव / इञ्जिगिषांबभूव / इञ्जिगिषामास
इञ्जिगिषाञ्चक्रे / इञ्जिगिषांचक्रे / इञ्जिगिषाम्बभूवे / इञ्जिगिषांबभूवे / इञ्जिगिषामाहे
इञ्जिगिषितास्मि
इञ्जिगिषिताहे
इञ्जिगिषिष्यामि
इञ्जिगिषिष्ये
इञ्जिगिषाणि
इञ्जिगिष्यै
ऐञ्जिगिषम्
ऐञ्जिगिष्ये
इञ्जिगिषेयम्
इञ्जिगिष्येय
इञ्जिगिष्यासम्
इञ्जिगिषिषीय
ऐञ्जिगिषिषम्
ऐञ्जिगिषिषि
ऐञ्जिगिषिष्यम्
ऐञ्जिगिषिष्ये
उत्तम  द्विवचनम्
इञ्जिगिषावः
इञ्जिगिष्यावहे
इञ्जिगिषाञ्चकृव / इञ्जिगिषांचकृव / इञ्जिगिषाम्बभूविव / इञ्जिगिषांबभूविव / इञ्जिगिषामासिव
इञ्जिगिषाञ्चकृवहे / इञ्जिगिषांचकृवहे / इञ्जिगिषाम्बभूविवहे / इञ्जिगिषांबभूविवहे / इञ्जिगिषामासिवहे
इञ्जिगिषितास्वः
इञ्जिगिषितास्वहे
इञ्जिगिषिष्यावः
इञ्जिगिषिष्यावहे
इञ्जिगिषाव
इञ्जिगिष्यावहै
ऐञ्जिगिषाव
ऐञ्जिगिष्यावहि
इञ्जिगिषेव
इञ्जिगिष्येवहि
इञ्जिगिष्यास्व
इञ्जिगिषिषीवहि
ऐञ्जिगिषिष्व
ऐञ्जिगिषिष्वहि
ऐञ्जिगिषिष्याव
ऐञ्जिगिषिष्यावहि
उत्तम  बहुवचनम्
इञ्जिगिषामः
इञ्जिगिष्यामहे
इञ्जिगिषाञ्चकृम / इञ्जिगिषांचकृम / इञ्जिगिषाम्बभूविम / इञ्जिगिषांबभूविम / इञ्जिगिषामासिम
इञ्जिगिषाञ्चकृमहे / इञ्जिगिषांचकृमहे / इञ्जिगिषाम्बभूविमहे / इञ्जिगिषांबभूविमहे / इञ्जिगिषामासिमहे
इञ्जिगिषितास्मः
इञ्जिगिषितास्महे
इञ्जिगिषिष्यामः
इञ्जिगिषिष्यामहे
इञ्जिगिषाम
इञ्जिगिष्यामहै
ऐञ्जिगिषाम
ऐञ्जिगिष्यामहि
इञ्जिगिषेम
इञ्जिगिष्येमहि
इञ्जिगिष्यास्म
इञ्जिगिषिषीमहि
ऐञ्जिगिषिष्म
ऐञ्जिगिषिष्महि
ऐञ्जिगिषिष्याम
ऐञ्जिगिषिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
इञ्जिगिषाञ्चकार / इञ्जिगिषांचकार / इञ्जिगिषाम्बभूव / इञ्जिगिषांबभूव / इञ्जिगिषामास
इञ्जिगिषाञ्चक्रे / इञ्जिगिषांचक्रे / इञ्जिगिषाम्बभूवे / इञ्जिगिषांबभूवे / इञ्जिगिषामाहे
इञ्जिगिषतात् / इञ्जिगिषताद् / इञ्जिगिषतु
ऐञ्जिगिषत् / ऐञ्जिगिषद्
इञ्जिगिषेत् / इञ्जिगिषेद्
इञ्जिगिष्यात् / इञ्जिगिष्याद्
ऐञ्जिगिषीत् / ऐञ्जिगिषीद्
ऐञ्जिगिषिष्यत् / ऐञ्जिगिषिष्यद्
प्रथमा  द्विवचनम्
इञ्जिगिषाञ्चक्रतुः / इञ्जिगिषांचक्रतुः / इञ्जिगिषाम्बभूवतुः / इञ्जिगिषांबभूवतुः / इञ्जिगिषामासतुः
इञ्जिगिषाञ्चक्राते / इञ्जिगिषांचक्राते / इञ्जिगिषाम्बभूवाते / इञ्जिगिषांबभूवाते / इञ्जिगिषामासाते
ऐञ्जिगिषिष्येताम्
प्रथमा  बहुवचनम्
इञ्जिगिषाञ्चक्रुः / इञ्जिगिषांचक्रुः / इञ्जिगिषाम्बभूवुः / इञ्जिगिषांबभूवुः / इञ्जिगिषामासुः
इञ्जिगिषाञ्चक्रिरे / इञ्जिगिषांचक्रिरे / इञ्जिगिषाम्बभूविरे / इञ्जिगिषांबभूविरे / इञ्जिगिषामासिरे
मध्यम पुरुषः  एकवचनम्
इञ्जिगिषाञ्चकर्थ / इञ्जिगिषांचकर्थ / इञ्जिगिषाम्बभूविथ / इञ्जिगिषांबभूविथ / इञ्जिगिषामासिथ
इञ्जिगिषाञ्चकृषे / इञ्जिगिषांचकृषे / इञ्जिगिषाम्बभूविषे / इञ्जिगिषांबभूविषे / इञ्जिगिषामासिषे
इञ्जिगिषतात् / इञ्जिगिषताद् / इञ्जिगिष
मध्यम पुरुषः  द्विवचनम्
इञ्जिगिषाञ्चक्रथुः / इञ्जिगिषांचक्रथुः / इञ्जिगिषाम्बभूवथुः / इञ्जिगिषांबभूवथुः / इञ्जिगिषामासथुः
इञ्जिगिषाञ्चक्राथे / इञ्जिगिषांचक्राथे / इञ्जिगिषाम्बभूवाथे / इञ्जिगिषांबभूवाथे / इञ्जिगिषामासाथे
ऐञ्जिगिषिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
इञ्जिगिषाञ्चक्र / इञ्जिगिषांचक्र / इञ्जिगिषाम्बभूव / इञ्जिगिषांबभूव / इञ्जिगिषामास
इञ्जिगिषाञ्चकृढ्वे / इञ्जिगिषांचकृढ्वे / इञ्जिगिषाम्बभूविध्वे / इञ्जिगिषांबभूविध्वे / इञ्जिगिषाम्बभूविढ्वे / इञ्जिगिषांबभूविढ्वे / इञ्जिगिषामासिध्वे
ऐञ्जिगिषिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
इञ्जिगिषाञ्चकर / इञ्जिगिषांचकर / इञ्जिगिषाञ्चकार / इञ्जिगिषांचकार / इञ्जिगिषाम्बभूव / इञ्जिगिषांबभूव / इञ्जिगिषामास
इञ्जिगिषाञ्चक्रे / इञ्जिगिषांचक्रे / इञ्जिगिषाम्बभूवे / इञ्जिगिषांबभूवे / इञ्जिगिषामाहे
उत्तम पुरुषः  द्विवचनम्
इञ्जिगिषाञ्चकृव / इञ्जिगिषांचकृव / इञ्जिगिषाम्बभूविव / इञ्जिगिषांबभूविव / इञ्जिगिषामासिव
इञ्जिगिषाञ्चकृवहे / इञ्जिगिषांचकृवहे / इञ्जिगिषाम्बभूविवहे / इञ्जिगिषांबभूविवहे / इञ्जिगिषामासिवहे
उत्तम पुरुषः  बहुवचनम्
इञ्जिगिषाञ्चकृम / इञ्जिगिषांचकृम / इञ्जिगिषाम्बभूविम / इञ्जिगिषांबभूविम / इञ्जिगिषामासिम
इञ्जिगिषाञ्चकृमहे / इञ्जिगिषांचकृमहे / इञ्जिगिषाम्बभूविमहे / इञ्जिगिषांबभूविमहे / इञ्जिगिषामासिमहे