इङ्ग् + सन् धातुरूपाणि - इगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
इञ्जिगिषेत् / इञ्जिगिषेद्
इञ्जिगिषेताम्
इञ्जिगिषेयुः
मध्यम
इञ्जिगिषेः
इञ्जिगिषेतम्
इञ्जिगिषेत
उत्तम
इञ्जिगिषेयम्
इञ्जिगिषेव
इञ्जिगिषेम