इङ्ग् + सन् धातुरूपाणि - इगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
इञ्जिगिष्यात् / इञ्जिगिष्याद्
इञ्जिगिष्यास्ताम्
इञ्जिगिष्यासुः
मध्यम
इञ्जिगिष्याः
इञ्जिगिष्यास्तम्
इञ्जिगिष्यास्त
उत्तम
इञ्जिगिष्यासम्
इञ्जिगिष्यास्व
इञ्जिगिष्यास्म