अर्घ् - अर्घँ - मूल्ये भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लिट् लकारः


 
प्रथम  एकवचनम्
आनर्घ
आनर्घे
अर्घयाञ्चकार / अर्घयांचकार / अर्घयाम्बभूव / अर्घयांबभूव / अर्घयामास
अर्घयाञ्चक्रे / अर्घयांचक्रे / अर्घयाम्बभूव / अर्घयांबभूव / अर्घयामास
अर्घयाञ्चक्रे / अर्घयांचक्रे / अर्घयाम्बभूवे / अर्घयांबभूवे / अर्घयामाहे
अर्जिघिषाञ्चकार / अर्जिघिषांचकार / अर्जिघिषाम्बभूव / अर्जिघिषांबभूव / अर्जिघिषामास
अर्जिघिषाञ्चक्रे / अर्जिघिषांचक्रे / अर्जिघिषाम्बभूवे / अर्जिघिषांबभूवे / अर्जिघिषामाहे
प्रथम  द्विवचनम्
आनर्घतुः
आनर्घाते
अर्घयाञ्चक्रतुः / अर्घयांचक्रतुः / अर्घयाम्बभूवतुः / अर्घयांबभूवतुः / अर्घयामासतुः
अर्घयाञ्चक्राते / अर्घयांचक्राते / अर्घयाम्बभूवतुः / अर्घयांबभूवतुः / अर्घयामासतुः
अर्घयाञ्चक्राते / अर्घयांचक्राते / अर्घयाम्बभूवाते / अर्घयांबभूवाते / अर्घयामासाते
अर्जिघिषाञ्चक्रतुः / अर्जिघिषांचक्रतुः / अर्जिघिषाम्बभूवतुः / अर्जिघिषांबभूवतुः / अर्जिघिषामासतुः
अर्जिघिषाञ्चक्राते / अर्जिघिषांचक्राते / अर्जिघिषाम्बभूवाते / अर्जिघिषांबभूवाते / अर्जिघिषामासाते
प्रथम  बहुवचनम्
आनर्घुः
आनर्घिरे
अर्घयाञ्चक्रुः / अर्घयांचक्रुः / अर्घयाम्बभूवुः / अर्घयांबभूवुः / अर्घयामासुः
अर्घयाञ्चक्रिरे / अर्घयांचक्रिरे / अर्घयाम्बभूवुः / अर्घयांबभूवुः / अर्घयामासुः
अर्घयाञ्चक्रिरे / अर्घयांचक्रिरे / अर्घयाम्बभूविरे / अर्घयांबभूविरे / अर्घयामासिरे
अर्जिघिषाञ्चक्रुः / अर्जिघिषांचक्रुः / अर्जिघिषाम्बभूवुः / अर्जिघिषांबभूवुः / अर्जिघिषामासुः
अर्जिघिषाञ्चक्रिरे / अर्जिघिषांचक्रिरे / अर्जिघिषाम्बभूविरे / अर्जिघिषांबभूविरे / अर्जिघिषामासिरे
मध्यम  एकवचनम्
आनर्घिथ
आनर्घिषे
अर्घयाञ्चकर्थ / अर्घयांचकर्थ / अर्घयाम्बभूविथ / अर्घयांबभूविथ / अर्घयामासिथ
अर्घयाञ्चकृषे / अर्घयांचकृषे / अर्घयाम्बभूविथ / अर्घयांबभूविथ / अर्घयामासिथ
अर्घयाञ्चकृषे / अर्घयांचकृषे / अर्घयाम्बभूविषे / अर्घयांबभूविषे / अर्घयामासिषे
अर्जिघिषाञ्चकर्थ / अर्जिघिषांचकर्थ / अर्जिघिषाम्बभूविथ / अर्जिघिषांबभूविथ / अर्जिघिषामासिथ
अर्जिघिषाञ्चकृषे / अर्जिघिषांचकृषे / अर्जिघिषाम्बभूविषे / अर्जिघिषांबभूविषे / अर्जिघिषामासिषे
मध्यम  द्विवचनम्
आनर्घथुः
आनर्घाथे
अर्घयाञ्चक्रथुः / अर्घयांचक्रथुः / अर्घयाम्बभूवथुः / अर्घयांबभूवथुः / अर्घयामासथुः
अर्घयाञ्चक्राथे / अर्घयांचक्राथे / अर्घयाम्बभूवथुः / अर्घयांबभूवथुः / अर्घयामासथुः
अर्घयाञ्चक्राथे / अर्घयांचक्राथे / अर्घयाम्बभूवाथे / अर्घयांबभूवाथे / अर्घयामासाथे
अर्जिघिषाञ्चक्रथुः / अर्जिघिषांचक्रथुः / अर्जिघिषाम्बभूवथुः / अर्जिघिषांबभूवथुः / अर्जिघिषामासथुः
अर्जिघिषाञ्चक्राथे / अर्जिघिषांचक्राथे / अर्जिघिषाम्बभूवाथे / अर्जिघिषांबभूवाथे / अर्जिघिषामासाथे
मध्यम  बहुवचनम्
आनर्घ
आनर्घिध्वे
अर्घयाञ्चक्र / अर्घयांचक्र / अर्घयाम्बभूव / अर्घयांबभूव / अर्घयामास
अर्घयाञ्चकृढ्वे / अर्घयांचकृढ्वे / अर्घयाम्बभूव / अर्घयांबभूव / अर्घयामास
अर्घयाञ्चकृढ्वे / अर्घयांचकृढ्वे / अर्घयाम्बभूविध्वे / अर्घयांबभूविध्वे / अर्घयाम्बभूविढ्वे / अर्घयांबभूविढ्वे / अर्घयामासिध्वे
अर्जिघिषाञ्चक्र / अर्जिघिषांचक्र / अर्जिघिषाम्बभूव / अर्जिघिषांबभूव / अर्जिघिषामास
अर्जिघिषाञ्चकृढ्वे / अर्जिघिषांचकृढ्वे / अर्जिघिषाम्बभूविध्वे / अर्जिघिषांबभूविध्वे / अर्जिघिषाम्बभूविढ्वे / अर्जिघिषांबभूविढ्वे / अर्जिघिषामासिध्वे
उत्तम  एकवचनम्
आनर्घ
आनर्घे
अर्घयाञ्चकर / अर्घयांचकर / अर्घयाञ्चकार / अर्घयांचकार / अर्घयाम्बभूव / अर्घयांबभूव / अर्घयामास
अर्घयाञ्चक्रे / अर्घयांचक्रे / अर्घयाम्बभूव / अर्घयांबभूव / अर्घयामास
अर्घयाञ्चक्रे / अर्घयांचक्रे / अर्घयाम्बभूवे / अर्घयांबभूवे / अर्घयामाहे
अर्जिघिषाञ्चकर / अर्जिघिषांचकर / अर्जिघिषाञ्चकार / अर्जिघिषांचकार / अर्जिघिषाम्बभूव / अर्जिघिषांबभूव / अर्जिघिषामास
अर्जिघिषाञ्चक्रे / अर्जिघिषांचक्रे / अर्जिघिषाम्बभूवे / अर्जिघिषांबभूवे / अर्जिघिषामाहे
उत्तम  द्विवचनम्
आनर्घिव
आनर्घिवहे
अर्घयाञ्चकृव / अर्घयांचकृव / अर्घयाम्बभूविव / अर्घयांबभूविव / अर्घयामासिव
अर्घयाञ्चकृवहे / अर्घयांचकृवहे / अर्घयाम्बभूविव / अर्घयांबभूविव / अर्घयामासिव
अर्घयाञ्चकृवहे / अर्घयांचकृवहे / अर्घयाम्बभूविवहे / अर्घयांबभूविवहे / अर्घयामासिवहे
अर्जिघिषाञ्चकृव / अर्जिघिषांचकृव / अर्जिघिषाम्बभूविव / अर्जिघिषांबभूविव / अर्जिघिषामासिव
अर्जिघिषाञ्चकृवहे / अर्जिघिषांचकृवहे / अर्जिघिषाम्बभूविवहे / अर्जिघिषांबभूविवहे / अर्जिघिषामासिवहे
उत्तम  बहुवचनम्
आनर्घिम
आनर्घिमहे
अर्घयाञ्चकृम / अर्घयांचकृम / अर्घयाम्बभूविम / अर्घयांबभूविम / अर्घयामासिम
अर्घयाञ्चकृमहे / अर्घयांचकृमहे / अर्घयाम्बभूविम / अर्घयांबभूविम / अर्घयामासिम
अर्घयाञ्चकृमहे / अर्घयांचकृमहे / अर्घयाम्बभूविमहे / अर्घयांबभूविमहे / अर्घयामासिमहे
अर्जिघिषाञ्चकृम / अर्जिघिषांचकृम / अर्जिघिषाम्बभूविम / अर्जिघिषांबभूविम / अर्जिघिषामासिम
अर्जिघिषाञ्चकृमहे / अर्जिघिषांचकृमहे / अर्जिघिषाम्बभूविमहे / अर्जिघिषांबभूविमहे / अर्जिघिषामासिमहे
प्रथम पुरुषः  एकवचनम्
अर्घयाञ्चकार / अर्घयांचकार / अर्घयाम्बभूव / अर्घयांबभूव / अर्घयामास
अर्घयाञ्चक्रे / अर्घयांचक्रे / अर्घयाम्बभूव / अर्घयांबभूव / अर्घयामास
अर्घयाञ्चक्रे / अर्घयांचक्रे / अर्घयाम्बभूवे / अर्घयांबभूवे / अर्घयामाहे
अर्जिघिषाञ्चकार / अर्जिघिषांचकार / अर्जिघिषाम्बभूव / अर्जिघिषांबभूव / अर्जिघिषामास
अर्जिघिषाञ्चक्रे / अर्जिघिषांचक्रे / अर्जिघिषाम्बभूवे / अर्जिघिषांबभूवे / अर्जिघिषामाहे
प्रथमा  द्विवचनम्
अर्घयाञ्चक्रतुः / अर्घयांचक्रतुः / अर्घयाम्बभूवतुः / अर्घयांबभूवतुः / अर्घयामासतुः
अर्घयाञ्चक्राते / अर्घयांचक्राते / अर्घयाम्बभूवतुः / अर्घयांबभूवतुः / अर्घयामासतुः
अर्घयाञ्चक्राते / अर्घयांचक्राते / अर्घयाम्बभूवाते / अर्घयांबभूवाते / अर्घयामासाते
अर्जिघिषाञ्चक्रतुः / अर्जिघिषांचक्रतुः / अर्जिघिषाम्बभूवतुः / अर्जिघिषांबभूवतुः / अर्जिघिषामासतुः
अर्जिघिषाञ्चक्राते / अर्जिघिषांचक्राते / अर्जिघिषाम्बभूवाते / अर्जिघिषांबभूवाते / अर्जिघिषामासाते
प्रथमा  बहुवचनम्
अर्घयाञ्चक्रुः / अर्घयांचक्रुः / अर्घयाम्बभूवुः / अर्घयांबभूवुः / अर्घयामासुः
अर्घयाञ्चक्रिरे / अर्घयांचक्रिरे / अर्घयाम्बभूवुः / अर्घयांबभूवुः / अर्घयामासुः
अर्घयाञ्चक्रिरे / अर्घयांचक्रिरे / अर्घयाम्बभूविरे / अर्घयांबभूविरे / अर्घयामासिरे
अर्जिघिषाञ्चक्रुः / अर्जिघिषांचक्रुः / अर्जिघिषाम्बभूवुः / अर्जिघिषांबभूवुः / अर्जिघिषामासुः
अर्जिघिषाञ्चक्रिरे / अर्जिघिषांचक्रिरे / अर्जिघिषाम्बभूविरे / अर्जिघिषांबभूविरे / अर्जिघिषामासिरे
मध्यम पुरुषः  एकवचनम्
अर्घयाञ्चकर्थ / अर्घयांचकर्थ / अर्घयाम्बभूविथ / अर्घयांबभूविथ / अर्घयामासिथ
अर्घयाञ्चकृषे / अर्घयांचकृषे / अर्घयाम्बभूविथ / अर्घयांबभूविथ / अर्घयामासिथ
अर्घयाञ्चकृषे / अर्घयांचकृषे / अर्घयाम्बभूविषे / अर्घयांबभूविषे / अर्घयामासिषे
अर्जिघिषाञ्चकर्थ / अर्जिघिषांचकर्थ / अर्जिघिषाम्बभूविथ / अर्जिघिषांबभूविथ / अर्जिघिषामासिथ
अर्जिघिषाञ्चकृषे / अर्जिघिषांचकृषे / अर्जिघिषाम्बभूविषे / अर्जिघिषांबभूविषे / अर्जिघिषामासिषे
मध्यम पुरुषः  द्विवचनम्
अर्घयाञ्चक्रथुः / अर्घयांचक्रथुः / अर्घयाम्बभूवथुः / अर्घयांबभूवथुः / अर्घयामासथुः
अर्घयाञ्चक्राथे / अर्घयांचक्राथे / अर्घयाम्बभूवथुः / अर्घयांबभूवथुः / अर्घयामासथुः
अर्घयाञ्चक्राथे / अर्घयांचक्राथे / अर्घयाम्बभूवाथे / अर्घयांबभूवाथे / अर्घयामासाथे
अर्जिघिषाञ्चक्रथुः / अर्जिघिषांचक्रथुः / अर्जिघिषाम्बभूवथुः / अर्जिघिषांबभूवथुः / अर्जिघिषामासथुः
अर्जिघिषाञ्चक्राथे / अर्जिघिषांचक्राथे / अर्जिघिषाम्बभूवाथे / अर्जिघिषांबभूवाथे / अर्जिघिषामासाथे
मध्यम पुरुषः  बहुवचनम्
अर्घयाञ्चक्र / अर्घयांचक्र / अर्घयाम्बभूव / अर्घयांबभूव / अर्घयामास
अर्घयाञ्चकृढ्वे / अर्घयांचकृढ्वे / अर्घयाम्बभूव / अर्घयांबभूव / अर्घयामास
अर्घयाञ्चकृढ्वे / अर्घयांचकृढ्वे / अर्घयाम्बभूविध्वे / अर्घयांबभूविध्वे / अर्घयाम्बभूविढ्वे / अर्घयांबभूविढ्वे / अर्घयामासिध्वे
अर्जिघिषाञ्चक्र / अर्जिघिषांचक्र / अर्जिघिषाम्बभूव / अर्जिघिषांबभूव / अर्जिघिषामास
अर्जिघिषाञ्चकृढ्वे / अर्जिघिषांचकृढ्वे / अर्जिघिषाम्बभूविध्वे / अर्जिघिषांबभूविध्वे / अर्जिघिषाम्बभूविढ्वे / अर्जिघिषांबभूविढ्वे / अर्जिघिषामासिध्वे
उत्तम पुरुषः  एकवचनम्
अर्घयाञ्चकर / अर्घयांचकर / अर्घयाञ्चकार / अर्घयांचकार / अर्घयाम्बभूव / अर्घयांबभूव / अर्घयामास
अर्घयाञ्चक्रे / अर्घयांचक्रे / अर्घयाम्बभूव / अर्घयांबभूव / अर्घयामास
अर्घयाञ्चक्रे / अर्घयांचक्रे / अर्घयाम्बभूवे / अर्घयांबभूवे / अर्घयामाहे
अर्जिघिषाञ्चकर / अर्जिघिषांचकर / अर्जिघिषाञ्चकार / अर्जिघिषांचकार / अर्जिघिषाम्बभूव / अर्जिघिषांबभूव / अर्जिघिषामास
अर्जिघिषाञ्चक्रे / अर्जिघिषांचक्रे / अर्जिघिषाम्बभूवे / अर्जिघिषांबभूवे / अर्जिघिषामाहे
उत्तम पुरुषः  द्विवचनम्
अर्घयाञ्चकृव / अर्घयांचकृव / अर्घयाम्बभूविव / अर्घयांबभूविव / अर्घयामासिव
अर्घयाञ्चकृवहे / अर्घयांचकृवहे / अर्घयाम्बभूविव / अर्घयांबभूविव / अर्घयामासिव
अर्घयाञ्चकृवहे / अर्घयांचकृवहे / अर्घयाम्बभूविवहे / अर्घयांबभूविवहे / अर्घयामासिवहे
अर्जिघिषाञ्चकृव / अर्जिघिषांचकृव / अर्जिघिषाम्बभूविव / अर्जिघिषांबभूविव / अर्जिघिषामासिव
अर्जिघिषाञ्चकृवहे / अर्जिघिषांचकृवहे / अर्जिघिषाम्बभूविवहे / अर्जिघिषांबभूविवहे / अर्जिघिषामासिवहे
उत्तम पुरुषः  बहुवचनम्
अर्घयाञ्चकृम / अर्घयांचकृम / अर्घयाम्बभूविम / अर्घयांबभूविम / अर्घयामासिम
अर्घयाञ्चकृमहे / अर्घयांचकृमहे / अर्घयाम्बभूविम / अर्घयांबभूविम / अर्घयामासिम
अर्घयाञ्चकृमहे / अर्घयांचकृमहे / अर्घयाम्बभूविमहे / अर्घयांबभूविमहे / अर्घयामासिमहे
अर्जिघिषाञ्चकृम / अर्जिघिषांचकृम / अर्जिघिषाम्बभूविम / अर्जिघिषांबभूविम / अर्जिघिषामासिम
अर्जिघिषाञ्चकृमहे / अर्जिघिषांचकृमहे / अर्जिघिषाम्बभूविमहे / अर्जिघिषांबभूविमहे / अर्जिघिषामासिमहे