अर्घ् + सन् धातुरूपाणि - अर्घँ मूल्ये - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अर्जिघिषाञ्चक्रे / अर्जिघिषांचक्रे / अर्जिघिषाम्बभूवे / अर्जिघिषांबभूवे / अर्जिघिषामाहे
अर्जिघिषाञ्चक्राते / अर्जिघिषांचक्राते / अर्जिघिषाम्बभूवाते / अर्जिघिषांबभूवाते / अर्जिघिषामासाते
अर्जिघिषाञ्चक्रिरे / अर्जिघिषांचक्रिरे / अर्जिघिषाम्बभूविरे / अर्जिघिषांबभूविरे / अर्जिघिषामासिरे
मध्यम
अर्जिघिषाञ्चकृषे / अर्जिघिषांचकृषे / अर्जिघिषाम्बभूविषे / अर्जिघिषांबभूविषे / अर्जिघिषामासिषे
अर्जिघिषाञ्चक्राथे / अर्जिघिषांचक्राथे / अर्जिघिषाम्बभूवाथे / अर्जिघिषांबभूवाथे / अर्जिघिषामासाथे
अर्जिघिषाञ्चकृढ्वे / अर्जिघिषांचकृढ्वे / अर्जिघिषाम्बभूविध्वे / अर्जिघिषांबभूविध्वे / अर्जिघिषाम्बभूविढ्वे / अर्जिघिषांबभूविढ्वे / अर्जिघिषामासिध्वे
उत्तम
अर्जिघिषाञ्चक्रे / अर्जिघिषांचक्रे / अर्जिघिषाम्बभूवे / अर्जिघिषांबभूवे / अर्जिघिषामाहे
अर्जिघिषाञ्चकृवहे / अर्जिघिषांचकृवहे / अर्जिघिषाम्बभूविवहे / अर्जिघिषांबभूविवहे / अर्जिघिषामासिवहे
अर्जिघिषाञ्चकृमहे / अर्जिघिषांचकृमहे / अर्जिघिषाम्बभूविमहे / अर्जिघिषांबभूविमहे / अर्जिघिषामासिमहे