अर्घ् + सन् धातुरूपाणि - अर्घँ मूल्ये - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अर्जिघिषाञ्चकार / अर्जिघिषांचकार / अर्जिघिषाम्बभूव / अर्जिघिषांबभूव / अर्जिघिषामास
अर्जिघिषाञ्चक्रतुः / अर्जिघिषांचक्रतुः / अर्जिघिषाम्बभूवतुः / अर्जिघिषांबभूवतुः / अर्जिघिषामासतुः
अर्जिघिषाञ्चक्रुः / अर्जिघिषांचक्रुः / अर्जिघिषाम्बभूवुः / अर्जिघिषांबभूवुः / अर्जिघिषामासुः
मध्यम
अर्जिघिषाञ्चकर्थ / अर्जिघिषांचकर्थ / अर्जिघिषाम्बभूविथ / अर्जिघिषांबभूविथ / अर्जिघिषामासिथ
अर्जिघिषाञ्चक्रथुः / अर्जिघिषांचक्रथुः / अर्जिघिषाम्बभूवथुः / अर्जिघिषांबभूवथुः / अर्जिघिषामासथुः
अर्जिघिषाञ्चक्र / अर्जिघिषांचक्र / अर्जिघिषाम्बभूव / अर्जिघिषांबभूव / अर्जिघिषामास
उत्तम
अर्जिघिषाञ्चकर / अर्जिघिषांचकर / अर्जिघिषाञ्चकार / अर्जिघिषांचकार / अर्जिघिषाम्बभूव / अर्जिघिषांबभूव / अर्जिघिषामास
अर्जिघिषाञ्चकृव / अर्जिघिषांचकृव / अर्जिघिषाम्बभूविव / अर्जिघिषांबभूविव / अर्जिघिषामासिव
अर्जिघिषाञ्चकृम / अर्जिघिषांचकृम / अर्जिघिषाम्बभूविम / अर्जिघिषांबभूविम / अर्जिघिषामासिम