अर्घ् + सन् - अर्घँ - मूल्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अर्जिघिषति
अर्जिघिष्यते
अर्जिघिषाञ्चकार / अर्जिघिषांचकार / अर्जिघिषाम्बभूव / अर्जिघिषांबभूव / अर्जिघिषामास
अर्जिघिषाञ्चक्रे / अर्जिघिषांचक्रे / अर्जिघिषाम्बभूवे / अर्जिघिषांबभूवे / अर्जिघिषामाहे
अर्जिघिषिता
अर्जिघिषिता
अर्जिघिषिष्यति
अर्जिघिषिष्यते
अर्जिघिषतात् / अर्जिघिषताद् / अर्जिघिषतु
अर्जिघिष्यताम्
आर्जिघिषत् / आर्जिघिषद्
आर्जिघिष्यत
अर्जिघिषेत् / अर्जिघिषेद्
अर्जिघिष्येत
अर्जिघिष्यात् / अर्जिघिष्याद्
अर्जिघिषिषीष्ट
आर्जिघिषीत् / आर्जिघिषीद्
आर्जिघिषि
आर्जिघिषिष्यत् / आर्जिघिषिष्यद्
आर्जिघिषिष्यत
प्रथम  द्विवचनम्
अर्जिघिषतः
अर्जिघिष्येते
अर्जिघिषाञ्चक्रतुः / अर्जिघिषांचक्रतुः / अर्जिघिषाम्बभूवतुः / अर्जिघिषांबभूवतुः / अर्जिघिषामासतुः
अर्जिघिषाञ्चक्राते / अर्जिघिषांचक्राते / अर्जिघिषाम्बभूवाते / अर्जिघिषांबभूवाते / अर्जिघिषामासाते
अर्जिघिषितारौ
अर्जिघिषितारौ
अर्जिघिषिष्यतः
अर्जिघिषिष्येते
अर्जिघिषताम्
अर्जिघिष्येताम्
आर्जिघिषताम्
आर्जिघिष्येताम्
अर्जिघिषेताम्
अर्जिघिष्येयाताम्
अर्जिघिष्यास्ताम्
अर्जिघिषिषीयास्ताम्
आर्जिघिषिष्टाम्
आर्जिघिषिषाताम्
आर्जिघिषिष्यताम्
आर्जिघिषिष्येताम्
प्रथम  बहुवचनम्
अर्जिघिषन्ति
अर्जिघिष्यन्ते
अर्जिघिषाञ्चक्रुः / अर्जिघिषांचक्रुः / अर्जिघिषाम्बभूवुः / अर्जिघिषांबभूवुः / अर्जिघिषामासुः
अर्जिघिषाञ्चक्रिरे / अर्जिघिषांचक्रिरे / अर्जिघिषाम्बभूविरे / अर्जिघिषांबभूविरे / अर्जिघिषामासिरे
अर्जिघिषितारः
अर्जिघिषितारः
अर्जिघिषिष्यन्ति
अर्जिघिषिष्यन्ते
अर्जिघिषन्तु
अर्जिघिष्यन्ताम्
आर्जिघिषन्
आर्जिघिष्यन्त
अर्जिघिषेयुः
अर्जिघिष्येरन्
अर्जिघिष्यासुः
अर्जिघिषिषीरन्
आर्जिघिषिषुः
आर्जिघिषिषत
आर्जिघिषिष्यन्
आर्जिघिषिष्यन्त
मध्यम  एकवचनम्
अर्जिघिषसि
अर्जिघिष्यसे
अर्जिघिषाञ्चकर्थ / अर्जिघिषांचकर्थ / अर्जिघिषाम्बभूविथ / अर्जिघिषांबभूविथ / अर्जिघिषामासिथ
अर्जिघिषाञ्चकृषे / अर्जिघिषांचकृषे / अर्जिघिषाम्बभूविषे / अर्जिघिषांबभूविषे / अर्जिघिषामासिषे
अर्जिघिषितासि
अर्जिघिषितासे
अर्जिघिषिष्यसि
अर्जिघिषिष्यसे
अर्जिघिषतात् / अर्जिघिषताद् / अर्जिघिष
अर्जिघिष्यस्व
आर्जिघिषः
आर्जिघिष्यथाः
अर्जिघिषेः
अर्जिघिष्येथाः
अर्जिघिष्याः
अर्जिघिषिषीष्ठाः
आर्जिघिषीः
आर्जिघिषिष्ठाः
आर्जिघिषिष्यः
आर्जिघिषिष्यथाः
मध्यम  द्विवचनम्
अर्जिघिषथः
अर्जिघिष्येथे
अर्जिघिषाञ्चक्रथुः / अर्जिघिषांचक्रथुः / अर्जिघिषाम्बभूवथुः / अर्जिघिषांबभूवथुः / अर्जिघिषामासथुः
अर्जिघिषाञ्चक्राथे / अर्जिघिषांचक्राथे / अर्जिघिषाम्बभूवाथे / अर्जिघिषांबभूवाथे / अर्जिघिषामासाथे
अर्जिघिषितास्थः
अर्जिघिषितासाथे
अर्जिघिषिष्यथः
अर्जिघिषिष्येथे
अर्जिघिषतम्
अर्जिघिष्येथाम्
आर्जिघिषतम्
आर्जिघिष्येथाम्
अर्जिघिषेतम्
अर्जिघिष्येयाथाम्
अर्जिघिष्यास्तम्
अर्जिघिषिषीयास्थाम्
आर्जिघिषिष्टम्
आर्जिघिषिषाथाम्
आर्जिघिषिष्यतम्
आर्जिघिषिष्येथाम्
मध्यम  बहुवचनम्
अर्जिघिषथ
अर्जिघिष्यध्वे
अर्जिघिषाञ्चक्र / अर्जिघिषांचक्र / अर्जिघिषाम्बभूव / अर्जिघिषांबभूव / अर्जिघिषामास
अर्जिघिषाञ्चकृढ्वे / अर्जिघिषांचकृढ्वे / अर्जिघिषाम्बभूविध्वे / अर्जिघिषांबभूविध्वे / अर्जिघिषाम्बभूविढ्वे / अर्जिघिषांबभूविढ्वे / अर्जिघिषामासिध्वे
अर्जिघिषितास्थ
अर्जिघिषिताध्वे
अर्जिघिषिष्यथ
अर्जिघिषिष्यध्वे
अर्जिघिषत
अर्जिघिष्यध्वम्
आर्जिघिषत
आर्जिघिष्यध्वम्
अर्जिघिषेत
अर्जिघिष्येध्वम्
अर्जिघिष्यास्त
अर्जिघिषिषीध्वम्
आर्जिघिषिष्ट
आर्जिघिषिढ्वम्
आर्जिघिषिष्यत
आर्जिघिषिष्यध्वम्
उत्तम  एकवचनम्
अर्जिघिषामि
अर्जिघिष्ये
अर्जिघिषाञ्चकर / अर्जिघिषांचकर / अर्जिघिषाञ्चकार / अर्जिघिषांचकार / अर्जिघिषाम्बभूव / अर्जिघिषांबभूव / अर्जिघिषामास
अर्जिघिषाञ्चक्रे / अर्जिघिषांचक्रे / अर्जिघिषाम्बभूवे / अर्जिघिषांबभूवे / अर्जिघिषामाहे
अर्जिघिषितास्मि
अर्जिघिषिताहे
अर्जिघिषिष्यामि
अर्जिघिषिष्ये
अर्जिघिषाणि
अर्जिघिष्यै
आर्जिघिषम्
आर्जिघिष्ये
अर्जिघिषेयम्
अर्जिघिष्येय
अर्जिघिष्यासम्
अर्जिघिषिषीय
आर्जिघिषिषम्
आर्जिघिषिषि
आर्जिघिषिष्यम्
आर्जिघिषिष्ये
उत्तम  द्विवचनम्
अर्जिघिषावः
अर्जिघिष्यावहे
अर्जिघिषाञ्चकृव / अर्जिघिषांचकृव / अर्जिघिषाम्बभूविव / अर्जिघिषांबभूविव / अर्जिघिषामासिव
अर्जिघिषाञ्चकृवहे / अर्जिघिषांचकृवहे / अर्जिघिषाम्बभूविवहे / अर्जिघिषांबभूविवहे / अर्जिघिषामासिवहे
अर्जिघिषितास्वः
अर्जिघिषितास्वहे
अर्जिघिषिष्यावः
अर्जिघिषिष्यावहे
अर्जिघिषाव
अर्जिघिष्यावहै
आर्जिघिषाव
आर्जिघिष्यावहि
अर्जिघिषेव
अर्जिघिष्येवहि
अर्जिघिष्यास्व
अर्जिघिषिषीवहि
आर्जिघिषिष्व
आर्जिघिषिष्वहि
आर्जिघिषिष्याव
आर्जिघिषिष्यावहि
उत्तम  बहुवचनम्
अर्जिघिषामः
अर्जिघिष्यामहे
अर्जिघिषाञ्चकृम / अर्जिघिषांचकृम / अर्जिघिषाम्बभूविम / अर्जिघिषांबभूविम / अर्जिघिषामासिम
अर्जिघिषाञ्चकृमहे / अर्जिघिषांचकृमहे / अर्जिघिषाम्बभूविमहे / अर्जिघिषांबभूविमहे / अर्जिघिषामासिमहे
अर्जिघिषितास्मः
अर्जिघिषितास्महे
अर्जिघिषिष्यामः
अर्जिघिषिष्यामहे
अर्जिघिषाम
अर्जिघिष्यामहै
आर्जिघिषाम
आर्जिघिष्यामहि
अर्जिघिषेम
अर्जिघिष्येमहि
अर्जिघिष्यास्म
अर्जिघिषिषीमहि
आर्जिघिषिष्म
आर्जिघिषिष्महि
आर्जिघिषिष्याम
आर्जिघिषिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अर्जिघिषाञ्चकार / अर्जिघिषांचकार / अर्जिघिषाम्बभूव / अर्जिघिषांबभूव / अर्जिघिषामास
अर्जिघिषाञ्चक्रे / अर्जिघिषांचक्रे / अर्जिघिषाम्बभूवे / अर्जिघिषांबभूवे / अर्जिघिषामाहे
अर्जिघिषतात् / अर्जिघिषताद् / अर्जिघिषतु
आर्जिघिषत् / आर्जिघिषद्
अर्जिघिषेत् / अर्जिघिषेद्
अर्जिघिष्यात् / अर्जिघिष्याद्
आर्जिघिषीत् / आर्जिघिषीद्
आर्जिघिषिष्यत् / आर्जिघिषिष्यद्
प्रथमा  द्विवचनम्
अर्जिघिषाञ्चक्रतुः / अर्जिघिषांचक्रतुः / अर्जिघिषाम्बभूवतुः / अर्जिघिषांबभूवतुः / अर्जिघिषामासतुः
अर्जिघिषाञ्चक्राते / अर्जिघिषांचक्राते / अर्जिघिषाम्बभूवाते / अर्जिघिषांबभूवाते / अर्जिघिषामासाते
आर्जिघिषिष्येताम्
प्रथमा  बहुवचनम्
अर्जिघिषाञ्चक्रुः / अर्जिघिषांचक्रुः / अर्जिघिषाम्बभूवुः / अर्जिघिषांबभूवुः / अर्जिघिषामासुः
अर्जिघिषाञ्चक्रिरे / अर्जिघिषांचक्रिरे / अर्जिघिषाम्बभूविरे / अर्जिघिषांबभूविरे / अर्जिघिषामासिरे
मध्यम पुरुषः  एकवचनम्
अर्जिघिषाञ्चकर्थ / अर्जिघिषांचकर्थ / अर्जिघिषाम्बभूविथ / अर्जिघिषांबभूविथ / अर्जिघिषामासिथ
अर्जिघिषाञ्चकृषे / अर्जिघिषांचकृषे / अर्जिघिषाम्बभूविषे / अर्जिघिषांबभूविषे / अर्जिघिषामासिषे
अर्जिघिषतात् / अर्जिघिषताद् / अर्जिघिष
मध्यम पुरुषः  द्विवचनम्
अर्जिघिषाञ्चक्रथुः / अर्जिघिषांचक्रथुः / अर्जिघिषाम्बभूवथुः / अर्जिघिषांबभूवथुः / अर्जिघिषामासथुः
अर्जिघिषाञ्चक्राथे / अर्जिघिषांचक्राथे / अर्जिघिषाम्बभूवाथे / अर्जिघिषांबभूवाथे / अर्जिघिषामासाथे
आर्जिघिषिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अर्जिघिषाञ्चक्र / अर्जिघिषांचक्र / अर्जिघिषाम्बभूव / अर्जिघिषांबभूव / अर्जिघिषामास
अर्जिघिषाञ्चकृढ्वे / अर्जिघिषांचकृढ्वे / अर्जिघिषाम्बभूविध्वे / अर्जिघिषांबभूविध्वे / अर्जिघिषाम्बभूविढ्वे / अर्जिघिषांबभूविढ्वे / अर्जिघिषामासिध्वे
आर्जिघिषिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अर्जिघिषाञ्चकर / अर्जिघिषांचकर / अर्जिघिषाञ्चकार / अर्जिघिषांचकार / अर्जिघिषाम्बभूव / अर्जिघिषांबभूव / अर्जिघिषामास
अर्जिघिषाञ्चक्रे / अर्जिघिषांचक्रे / अर्जिघिषाम्बभूवे / अर्जिघिषांबभूवे / अर्जिघिषामाहे
उत्तम पुरुषः  द्विवचनम्
अर्जिघिषाञ्चकृव / अर्जिघिषांचकृव / अर्जिघिषाम्बभूविव / अर्जिघिषांबभूविव / अर्जिघिषामासिव
अर्जिघिषाञ्चकृवहे / अर्जिघिषांचकृवहे / अर्जिघिषाम्बभूविवहे / अर्जिघिषांबभूविवहे / अर्जिघिषामासिवहे
उत्तम पुरुषः  बहुवचनम्
अर्जिघिषाञ्चकृम / अर्जिघिषांचकृम / अर्जिघिषाम्बभूविम / अर्जिघिषांबभूविम / अर्जिघिषामासिम
अर्जिघिषाञ्चकृमहे / अर्जिघिषांचकृमहे / अर्जिघिषाम्बभूविमहे / अर्जिघिषांबभूविमहे / अर्जिघिषामासिमहे