यतम शब्दरूपाणि - सर्वनामम्

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
यतमत् / यतमद्
यतमे
यतमानि
सम्बोधन
यतमत् / यतमद्
यतमे
यतमानि
द्वितीया
यतमत् / यतमद्
यतमे
यतमानि
तृतीया
यतमेन
यतमाभ्याम्
यतमैः
चतुर्थी
यतमस्मै
यतमाभ्याम्
यतमेभ्यः
पञ्चमी
यतमस्मात् / यतमस्माद्
यतमाभ्याम्
यतमेभ्यः
षष्ठी
यतमस्य
यतमयोः
यतमेषाम्
सप्तमी
यतमस्मिन्
यतमयोः
यतमेषु
 
एक
द्वि
बहु
प्रथमा
यतमत् / यतमद्
यतमे
यतमानि
सम्बोधन
यतमत् / यतमद्
यतमे
यतमानि
द्वितीया
यतमत् / यतमद्
यतमे
यतमानि
तृतीया
यतमेन
यतमाभ्याम्
यतमैः
चतुर्थी
यतमस्मै
यतमाभ्याम्
यतमेभ्यः
पञ्चमी
यतमस्मात् / यतमस्माद्
यतमाभ्याम्
यतमेभ्यः
षष्ठी
यतमस्य
यतमयोः
यतमेषाम्
सप्तमी
यतमस्मिन्
यतमयोः
यतमेषु


अन्याः