यतमा शब्दरूपाणि - सर्वनामम्

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
यतमा
यतमे
यतमाः
सम्बोधन
यतमे
यतमे
यतमाः
द्वितीया
यतमाम्
यतमे
यतमाः
तृतीया
यतमया
यतमाभ्याम्
यतमाभिः
चतुर्थी
यतमस्यै
यतमाभ्याम्
यतमाभ्यः
पञ्चमी
यतमस्याः
यतमाभ्याम्
यतमाभ्यः
षष्ठी
यतमस्याः
यतमयोः
यतमासाम्
सप्तमी
यतमस्याम्
यतमयोः
यतमासु
 
एक
द्वि
बहु
प्रथमा
यतमा
यतमे
यतमाः
सम्बोधन
यतमे
यतमे
यतमाः
द्वितीया
यतमाम्
यतमे
यतमाः
तृतीया
यतमया
यतमाभ्याम्
यतमाभिः
चतुर्थी
यतमस्यै
यतमाभ्याम्
यतमाभ्यः
पञ्चमी
यतमस्याः
यतमाभ्याम्
यतमाभ्यः
षष्ठी
यतमस्याः
यतमयोः
यतमासाम्
सप्तमी
यतमस्याम्
यतमयोः
यतमासु


अन्याः