यतम शब्दरूपाणि - सर्वनामम्

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
यतमः
यतमौ
यतमे
सम्बोधन
यतम
यतमौ
यतमे
द्वितीया
यतमम्
यतमौ
यतमान्
तृतीया
यतमेन
यतमाभ्याम्
यतमैः
चतुर्थी
यतमस्मै
यतमाभ्याम्
यतमेभ्यः
पञ्चमी
यतमस्मात् / यतमस्माद्
यतमाभ्याम्
यतमेभ्यः
षष्ठी
यतमस्य
यतमयोः
यतमेषाम्
सप्तमी
यतमस्मिन्
यतमयोः
यतमेषु
 
एक
द्वि
बहु
प्रथमा
यतमः
यतमौ
यतमे
सम्बोधन
यतम
यतमौ
यतमे
द्वितीया
यतमम्
यतमौ
यतमान्
तृतीया
यतमेन
यतमाभ्याम्
यतमैः
चतुर्थी
यतमस्मै
यतमाभ्याम्
यतमेभ्यः
पञ्चमी
यतमस्मात् / यतमस्माद्
यतमाभ्याम्
यतमेभ्यः
षष्ठी
यतमस्य
यतमयोः
यतमेषाम्
सप्तमी
यतमस्मिन्
यतमयोः
यतमेषु


अन्याः