पूर्वा शब्दरूपाणि - सर्वनामम्

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पूर्वा
पूर्वे
पूर्वाः
सम्बोधन
पूर्वे
पूर्वे
पूर्वाः
द्वितीया
पूर्वाम्
पूर्वे
पूर्वाः
तृतीया
पूर्वया
पूर्वाभ्याम्
पूर्वाभिः
चतुर्थी
पूर्वस्यै
पूर्वाभ्याम्
पूर्वाभ्यः
पञ्चमी
पूर्वस्याः
पूर्वाभ्याम्
पूर्वाभ्यः
षष्ठी
पूर्वस्याः
पूर्वयोः
पूर्वासाम्
सप्तमी
पूर्वस्याम्
पूर्वयोः
पूर्वासु
 
एक
द्वि
बहु
प्रथमा
पूर्वा
पूर्वे
पूर्वाः
सम्बोधन
पूर्वे
पूर्वे
पूर्वाः
द्वितीया
पूर्वाम्
पूर्वे
पूर्वाः
तृतीया
पूर्वया
पूर्वाभ्याम्
पूर्वाभिः
चतुर्थी
पूर्वस्यै
पूर्वाभ्याम्
पूर्वाभ्यः
पञ्चमी
पूर्वस्याः
पूर्वाभ्याम्
पूर्वाभ्यः
षष्ठी
पूर्वस्याः
पूर्वयोः
पूर्वासाम्
सप्तमी
पूर्वस्याम्
पूर्वयोः
पूर्वासु


अन्याः