पूर्व शब्दरूपाणि - सर्वनामम्

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पूर्वः
पूर्वौ
पूर्वे
सम्बोधन
पूर्व
पूर्वौ
पूर्वे
द्वितीया
पूर्वम्
पूर्वौ
पूर्वान्
तृतीया
पूर्वेण
पूर्वाभ्याम्
पूर्वैः
चतुर्थी
पूर्वस्मै
पूर्वाभ्याम्
पूर्वेभ्यः
पञ्चमी
पूर्वस्मात् / पूर्वस्माद्
पूर्वाभ्याम्
पूर्वेभ्यः
षष्ठी
पूर्वस्य
पूर्वयोः
पूर्वेषाम्
सप्तमी
पूर्वस्मिन्
पूर्वयोः
पूर्वेषु
 
एक
द्वि
बहु
प्रथमा
पूर्वः
पूर्वौ
पूर्वे
सम्बोधन
पूर्व
पूर्वौ
पूर्वे
द्वितीया
पूर्वम्
पूर्वौ
पूर्वान्
तृतीया
पूर्वेण
पूर्वाभ्याम्
पूर्वैः
चतुर्थी
पूर्वस्मै
पूर्वाभ्याम्
पूर्वेभ्यः
पञ्चमी
पूर्वस्मात् / पूर्वस्माद्
पूर्वाभ्याम्
पूर्वेभ्यः
षष्ठी
पूर्वस्य
पूर्वयोः
पूर्वेषाम्
सप्तमी
पूर्वस्मिन्
पूर्वयोः
पूर्वेषु


अन्याः