नेम शब्दरूपाणि - सर्वनामम्

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नेमः
नेमौ
नेमे
सम्बोधन
नेम
नेमौ
नेमे
द्वितीया
नेमम्
नेमौ
नेमान्
तृतीया
नेमेन
नेमाभ्याम्
नेमैः
चतुर्थी
नेमस्मै
नेमाभ्याम्
नेमेभ्यः
पञ्चमी
नेमस्मात् / नेमस्माद्
नेमाभ्याम्
नेमेभ्यः
षष्ठी
नेमस्य
नेमयोः
नेमेषाम्
सप्तमी
नेमस्मिन्
नेमयोः
नेमेषु
 
एक
द्वि
बहु
प्रथमा
नेमः
नेमौ
नेमे
सम्बोधन
नेम
नेमौ
नेमे
द्वितीया
नेमम्
नेमौ
नेमान्
तृतीया
नेमेन
नेमाभ्याम्
नेमैः
चतुर्थी
नेमस्मै
नेमाभ्याम्
नेमेभ्यः
पञ्चमी
नेमस्मात् / नेमस्माद्
नेमाभ्याम्
नेमेभ्यः
षष्ठी
नेमस्य
नेमयोः
नेमेषाम्
सप्तमी
नेमस्मिन्
नेमयोः
नेमेषु


अन्याः