संस्कृत सर्वनामानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
प्रथमा
वचनम्
द्विवचनम्
प्रातिपदिकम्
नेम
उत्तरम्
नेमौ
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
नेमः
नेमौ
नेमे
सम्बोधन
नेम
नेमौ
नेमे
द्वितीया
नेमम्
नेमौ
नेमान्
तृतीया
नेमेन
नेमाभ्याम्
नेमैः
चतुर्थी
नेमस्मै
नेमाभ्याम्
नेमेभ्यः
पञ्चमी
नेमस्मात् / नेमस्माद्
नेमाभ्याम्
नेमेभ्यः
षष्ठी
नेमस्य
नेमयोः
नेमेषाम्
सप्तमी
नेमस्मिन्
नेमयोः
नेमेषु