नेमा शब्दरूपाणि - सर्वनामम्

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नेमा
नेमे
नेमाः
सम्बोधन
नेमे
नेमे
नेमाः
द्वितीया
नेमाम्
नेमे
नेमाः
तृतीया
नेमया
नेमाभ्याम्
नेमाभिः
चतुर्थी
नेमस्यै
नेमाभ्याम्
नेमाभ्यः
पञ्चमी
नेमस्याः
नेमाभ्याम्
नेमाभ्यः
षष्ठी
नेमस्याः
नेमयोः
नेमासाम्
सप्तमी
नेमस्याम्
नेमयोः
नेमासु
 
एक
द्वि
बहु
प्रथमा
नेमा
नेमे
नेमाः
सम्बोधन
नेमे
नेमे
नेमाः
द्वितीया
नेमाम्
नेमे
नेमाः
तृतीया
नेमया
नेमाभ्याम्
नेमाभिः
चतुर्थी
नेमस्यै
नेमाभ्याम्
नेमाभ्यः
पञ्चमी
नेमस्याः
नेमाभ्याम्
नेमाभ्यः
षष्ठी
नेमस्याः
नेमयोः
नेमासाम्
सप्तमी
नेमस्याम्
नेमयोः
नेमासु


अन्याः