ततम शब्दरूपाणि - सर्वनामम्

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ततमत् / ततमद्
ततमे
ततमानि
सम्बोधन
ततमत् / ततमद्
ततमे
ततमानि
द्वितीया
ततमत् / ततमद्
ततमे
ततमानि
तृतीया
ततमेन
ततमाभ्याम्
ततमैः
चतुर्थी
ततमस्मै
ततमाभ्याम्
ततमेभ्यः
पञ्चमी
ततमस्मात् / ततमस्माद्
ततमाभ्याम्
ततमेभ्यः
षष्ठी
ततमस्य
ततमयोः
ततमेषाम्
सप्तमी
ततमस्मिन्
ततमयोः
ततमेषु
 
एक
द्वि
बहु
प्रथमा
ततमत् / ततमद्
ततमे
ततमानि
सम्बोधन
ततमत् / ततमद्
ततमे
ततमानि
द्वितीया
ततमत् / ततमद्
ततमे
ततमानि
तृतीया
ततमेन
ततमाभ्याम्
ततमैः
चतुर्थी
ततमस्मै
ततमाभ्याम्
ततमेभ्यः
पञ्चमी
ततमस्मात् / ततमस्माद्
ततमाभ्याम्
ततमेभ्यः
षष्ठी
ततमस्य
ततमयोः
ततमेषाम्
सप्तमी
ततमस्मिन्
ततमयोः
ततमेषु


अन्याः