ततम शब्दरूपाणि - सर्वनामम्

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ततमः
ततमौ
ततमे
सम्बोधन
ततम
ततमौ
ततमे
द्वितीया
ततमम्
ततमौ
ततमान्
तृतीया
ततमेन
ततमाभ्याम्
ततमैः
चतुर्थी
ततमस्मै
ततमाभ्याम्
ततमेभ्यः
पञ्चमी
ततमस्मात् / ततमस्माद्
ततमाभ्याम्
ततमेभ्यः
षष्ठी
ततमस्य
ततमयोः
ततमेषाम्
सप्तमी
ततमस्मिन्
ततमयोः
ततमेषु
 
एक
द्वि
बहु
प्रथमा
ततमः
ततमौ
ततमे
सम्बोधन
ततम
ततमौ
ततमे
द्वितीया
ततमम्
ततमौ
ततमान्
तृतीया
ततमेन
ततमाभ्याम्
ततमैः
चतुर्थी
ततमस्मै
ततमाभ्याम्
ततमेभ्यः
पञ्चमी
ततमस्मात् / ततमस्माद्
ततमाभ्याम्
ततमेभ्यः
षष्ठी
ततमस्य
ततमयोः
ततमेषाम्
सप्तमी
ततमस्मिन्
ततमयोः
ततमेषु


अन्याः