ततमा शब्दरूपाणि - सर्वनामम्

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ततमा
ततमे
ततमाः
सम्बोधन
ततमे
ततमे
ततमाः
द्वितीया
ततमाम्
ततमे
ततमाः
तृतीया
ततमया
ततमाभ्याम्
ततमाभिः
चतुर्थी
ततमस्यै
ततमाभ्याम्
ततमाभ्यः
पञ्चमी
ततमस्याः
ततमाभ्याम्
ततमाभ्यः
षष्ठी
ततमस्याः
ततमयोः
ततमासाम्
सप्तमी
ततमस्याम्
ततमयोः
ततमासु
 
एक
द्वि
बहु
प्रथमा
ततमा
ततमे
ततमाः
सम्बोधन
ततमे
ततमे
ततमाः
द्वितीया
ततमाम्
ततमे
ततमाः
तृतीया
ततमया
ततमाभ्याम्
ततमाभिः
चतुर्थी
ततमस्यै
ततमाभ्याम्
ततमाभ्यः
पञ्चमी
ततमस्याः
ततमाभ्याम्
ततमाभ्यः
षष्ठी
ततमस्याः
ततमयोः
ततमासाम्
सप्तमी
ततमस्याम्
ततमयोः
ततमासु


अन्याः