कतर शब्दरूपाणि - सर्वनामम्

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कतरः
कतरौ
कतरे
सम्बोधन
कतर
कतरौ
कतरे
द्वितीया
कतरम्
कतरौ
कतरान्
तृतीया
कतरेण
कतराभ्याम्
कतरैः
चतुर्थी
कतरस्मै
कतराभ्याम्
कतरेभ्यः
पञ्चमी
कतरस्मात् / कतरस्माद्
कतराभ्याम्
कतरेभ्यः
षष्ठी
कतरस्य
कतरयोः
कतरेषाम्
सप्तमी
कतरस्मिन्
कतरयोः
कतरेषु
 
एक
द्वि
बहु
प्रथमा
कतरः
कतरौ
कतरे
सम्बोधन
कतर
कतरौ
कतरे
द्वितीया
कतरम्
कतरौ
कतरान्
तृतीया
कतरेण
कतराभ्याम्
कतरैः
चतुर्थी
कतरस्मै
कतराभ्याम्
कतरेभ्यः
पञ्चमी
कतरस्मात् / कतरस्माद्
कतराभ्याम्
कतरेभ्यः
षष्ठी
कतरस्य
कतरयोः
कतरेषाम्
सप्तमी
कतरस्मिन्
कतरयोः
कतरेषु


अन्याः