कतर - (पुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
कतरः
कतरत् / कतरद्
रामः
सर्वः
ज्ञानम्
सर्वम्
एकः
एका
एकम्
प्रथमा  द्विवचनम्
कतरौ
कतरे
रामौ
सर्वौ
ज्ञाने
सर्वे
प्रथमा  बहुवचनम्
कतरे
कतराणि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
सम्बोधन  एकवचनम्
कतर
कतरत् / कतरद्
राम
सर्व
ज्ञान
सर्व
सम्बोधन  द्विवचनम्
कतरौ
कतरे
रामौ
सर्वौ
ज्ञाने
सर्वे
सम्बोधन  बहुवचनम्
कतरे
कतराणि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
द्वितीया  एकवचनम्
कतरम्
कतरत् / कतरद्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
एकम्
एकाम्
एकम्
द्वितीया  द्विवचनम्
कतरौ
कतरे
रामौ
सर्वौ
ज्ञाने
सर्वे
द्वितीया  बहुवचनम्
कतरान्
कतराणि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
तृतीया  एकवचनम्
कतरेण
कतरेण
रामेण
सर्वेण
ज्ञानेन
सर्वेण
एकेन
एकया
एकेन
तृतीया  द्विवचनम्
कतराभ्याम्
कतराभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
तृतीया  बहुवचनम्
कतरैः
कतरैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
चतुर्थी  एकवचनम्
कतरस्मै
कतरस्मै
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
एकस्मै
एकस्यै
एकस्मै
चतुर्थी  द्विवचनम्
कतराभ्याम्
कतराभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
चतुर्थी  बहुवचनम्
कतरेभ्यः
कतरेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
पञ्चमी  एकवचनम्
कतरस्मात् / कतरस्माद्
कतरस्मात् / कतरस्माद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
पञ्चमी  द्विवचनम्
कतराभ्याम्
कतराभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
पञ्चमी  बहुवचनम्
कतरेभ्यः
कतरेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
षष्ठी  एकवचनम्
कतरस्य
कतरस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
एकस्य
एकस्याः
एकस्य
षष्ठी  द्विवचनम्
कतरयोः
कतरयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
षष्ठी  बहुवचनम्
कतरेषाम्
कतरेषाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
सप्तमी  एकवचनम्
कतरस्मिन्
कतरस्मिन्
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
सप्तमी  द्विवचनम्
कतरयोः
कतरयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
सप्तमी  बहुवचनम्
कतरेषु
कतरेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
प्रथमा  एकवचनम्
कतरत् / कतरद्
सर्वः
ज्ञानम्
सर्वम्
प्रथमा  द्विवचनम्
सर्वौ
प्रथमा  बहुवचनम्
कतराणि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
सम्बोधन  एकवचनम्
कतरत् / कतरद्
सम्बोधन  द्विवचनम्
सर्वौ
सम्बोधन  बहुवचनम्
कतराणि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
द्वितीया  एकवचनम्
कतरम्
कतरत् / कतरद्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
एकम्
द्वितीया  द्विवचनम्
सर्वौ
द्वितीया  बहुवचनम्
कतरान्
कतराणि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
तृतीया  एकवचनम्
कतरेण
कतरेण
रामेण
सर्वेण
ज्ञानेन
सर्वेण
एकेन
तृतीया  द्विवचनम्
कतराभ्याम्
कतराभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
तृतीया  बहुवचनम्
कतरैः
कतरैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
चतुर्थी  एकवचनम्
कतरस्मै
कतरस्मै
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
एकस्मै
एकस्यै
एकस्मै
चतुर्थी  द्विवचनम्
कतराभ्याम्
कतराभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
चतुर्थी  बहुवचनम्
कतरेभ्यः
कतरेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
पञ्चमी  एकवचनम्
कतरस्मात् / कतरस्माद्
कतरस्मात् / कतरस्माद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
पञ्चमी  द्विवचनम्
कतराभ्याम्
कतराभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
पञ्चमी  बहुवचनम्
कतरेभ्यः
कतरेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
षष्ठी  एकवचनम्
कतरस्य
कतरस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
एकस्य
एकस्याः
एकस्य
षष्ठी  द्विवचनम्
कतरयोः
कतरयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
षष्ठी  बहुवचनम्
कतरेषाम्
कतरेषाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
सप्तमी  एकवचनम्
कतरस्मिन्
कतरस्मिन्
सर्वस्मिन्
सर्वस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
सप्तमी  द्विवचनम्
कतरयोः
कतरयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
सप्तमी  बहुवचनम्
कतरेषु
कतरेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु