कतर शब्दरूपाणि - सर्वनामम्

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कतरत् / कतरद्
कतरे
कतराणि
सम्बोधन
कतरत् / कतरद्
कतरे
कतराणि
द्वितीया
कतरत् / कतरद्
कतरे
कतराणि
तृतीया
कतरेण
कतराभ्याम्
कतरैः
चतुर्थी
कतरस्मै
कतराभ्याम्
कतरेभ्यः
पञ्चमी
कतरस्मात् / कतरस्माद्
कतराभ्याम्
कतरेभ्यः
षष्ठी
कतरस्य
कतरयोः
कतरेषाम्
सप्तमी
कतरस्मिन्
कतरयोः
कतरेषु
 
एक
द्वि
बहु
प्रथमा
कतरत् / कतरद्
कतरे
कतराणि
सम्बोधन
कतरत् / कतरद्
कतरे
कतराणि
द्वितीया
कतरत् / कतरद्
कतरे
कतराणि
तृतीया
कतरेण
कतराभ्याम्
कतरैः
चतुर्थी
कतरस्मै
कतराभ्याम्
कतरेभ्यः
पञ्चमी
कतरस्मात् / कतरस्माद्
कतराभ्याम्
कतरेभ्यः
षष्ठी
कतरस्य
कतरयोः
कतरेषाम्
सप्तमी
कतरस्मिन्
कतरयोः
कतरेषु


अन्याः