एकतर शब्दरूपाणि - सर्वनामम्

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एकतरत् / एकतरद्
एकतरे
एकतराणि
सम्बोधन
एकतरत् / एकतरद्
एकतरे
एकतराणि
द्वितीया
एकतरत् / एकतरद्
एकतरे
एकतराणि
तृतीया
एकतरेण
एकतराभ्याम्
एकतरैः
चतुर्थी
एकतरस्मै
एकतराभ्याम्
एकतरेभ्यः
पञ्चमी
एकतरस्मात् / एकतरस्माद्
एकतराभ्याम्
एकतरेभ्यः
षष्ठी
एकतरस्य
एकतरयोः
एकतरेषाम्
सप्तमी
एकतरस्मिन्
एकतरयोः
एकतरेषु
 
एक
द्वि
बहु
प्रथमा
एकतरत् / एकतरद्
एकतरे
एकतराणि
सम्बोधन
एकतरत् / एकतरद्
एकतरे
एकतराणि
द्वितीया
एकतरत् / एकतरद्
एकतरे
एकतराणि
तृतीया
एकतरेण
एकतराभ्याम्
एकतरैः
चतुर्थी
एकतरस्मै
एकतराभ्याम्
एकतरेभ्यः
पञ्चमी
एकतरस्मात् / एकतरस्माद्
एकतराभ्याम्
एकतरेभ्यः
षष्ठी
एकतरस्य
एकतरयोः
एकतरेषाम्
सप्तमी
एकतरस्मिन्
एकतरयोः
एकतरेषु


अन्याः