एकतरा शब्दरूपाणि - सर्वनामम्

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एकतरा
एकतरे
एकतराः
सम्बोधन
एकतरे
एकतरे
एकतराः
द्वितीया
एकतराम्
एकतरे
एकतराः
तृतीया
एकतरया
एकतराभ्याम्
एकतराभिः
चतुर्थी
एकतरस्यै
एकतराभ्याम्
एकतराभ्यः
पञ्चमी
एकतरस्याः
एकतराभ्याम्
एकतराभ्यः
षष्ठी
एकतरस्याः
एकतरयोः
एकतरासाम्
सप्तमी
एकतरस्याम्
एकतरयोः
एकतरासु
 
एक
द्वि
बहु
प्रथमा
एकतरा
एकतरे
एकतराः
सम्बोधन
एकतरे
एकतरे
एकतराः
द्वितीया
एकतराम्
एकतरे
एकतराः
तृतीया
एकतरया
एकतराभ्याम्
एकतराभिः
चतुर्थी
एकतरस्यै
एकतराभ्याम्
एकतराभ्यः
पञ्चमी
एकतरस्याः
एकतराभ्याम्
एकतराभ्यः
षष्ठी
एकतरस्याः
एकतरयोः
एकतरासाम्
सप्तमी
एकतरस्याम्
एकतरयोः
एकतरासु


अन्याः