एकतर शब्दरूपाणि - सर्वनामम्

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एकतरः
एकतरौ
एकतरे
सम्बोधन
एकतर
एकतरौ
एकतरे
द्वितीया
एकतरम्
एकतरौ
एकतरान्
तृतीया
एकतरेण
एकतराभ्याम्
एकतरैः
चतुर्थी
एकतरस्मै
एकतराभ्याम्
एकतरेभ्यः
पञ्चमी
एकतरस्मात् / एकतरस्माद्
एकतराभ्याम्
एकतरेभ्यः
षष्ठी
एकतरस्य
एकतरयोः
एकतरेषाम्
सप्तमी
एकतरस्मिन्
एकतरयोः
एकतरेषु
 
एक
द्वि
बहु
प्रथमा
एकतरः
एकतरौ
एकतरे
सम्बोधन
एकतर
एकतरौ
एकतरे
द्वितीया
एकतरम्
एकतरौ
एकतरान्
तृतीया
एकतरेण
एकतराभ्याम्
एकतरैः
चतुर्थी
एकतरस्मै
एकतराभ्याम्
एकतरेभ्यः
पञ्चमी
एकतरस्मात् / एकतरस्माद्
एकतराभ्याम्
एकतरेभ्यः
षष्ठी
एकतरस्य
एकतरयोः
एकतरेषाम्
सप्तमी
एकतरस्मिन्
एकतरयोः
एकतरेषु


अन्याः