तिङ् प्रत्ययाः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् मध्यम पुरुषः एकवचनम्


 
अकारान्त
गर्वयसि / गर्वसि (गर्व-चुरादिः-गर्व-माने [चुरादिः])  पतयसि / पतसि (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  सूत्रयसि (सूत्र [चुरादिः]) 
 
आकारान्त
गासि (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  जिघ्रसि (घ्रा [भ्वादिः])  यच्छसि (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  धमसि (ध्मा [भ्वादिः])  पिबसि (पा [भ्वादिः])  मनसि (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  तिष्ठसि (स्था [भ्वादिः])  दरिद्रासि (दरिद्रा [अदादिः])  वासि (वा [अदादिः])  जिगासि (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  ददासि (दा [जुहोत्यादिः])  दधासि (धा [जुहोत्यादिः])  जिहासि (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  जहासि (हा [जुहोत्यादिः])  मायसि (मा-दिवादिः-माङ्-माने [दिवादिः])  जानासि (ज्ञा [क्र्यादिः])  ज्ञपयसि / ज्ञापयसि (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
कामयसे (कामि [भ्वादिः])  जयसि (जि [भ्वादिः])  एषि (इ-अदादिः-इण्-गतौ [अदादिः])  चिकेषि (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  क्षिणोषि (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  रियसि (रि-तुदादिः-रि-गतौ [तुदादिः])  चपयसि / चययसि (चि-चुरादिः-चिञ्-चयने [चुरादिः])  चापयसि / चाययसि / चयसि (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
नयसि (नी [भ्वादिः])  दीधीषि (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  वेषि (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  शेषि (शी [अदादिः])  बिभेषि (भी [जुहोत्यादिः])  जिह्रेषि (ह्री [जुहोत्यादिः])  क्रीणासि (क्री [क्र्यादिः])  क्षीणासि (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  प्लिनासि (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
अवसि (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  शृणोषि (श्रु [भ्वादिः])  ऊर्णौषि / ऊर्णोषि (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  यौषि (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  रवीषि / रौषि (रु-अदादिः-रु-शब्दे [अदादिः])  स्तवीषि / स्तौषि (स्तु [अदादिः])  ह्नौषि (ह्नु [अदादिः])  जुहोषि (हु [जुहोत्यादिः])  दुनोषि (दु [स्वादिः])  सुनोषि (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  गुवसि (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  युनासि (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  यावयसि (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
आत्थ / ब्रवीषि (ब्रू [अदादिः])  सूषि (सू [अदादिः])  धूनोषि (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  कुवसि (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  मूनासि (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  लुनासि (लू [क्र्यादिः])  भावयसि / भवसि (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  भावयसि / भवसि (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
ऋच्छसि (ऋ [भ्वादिः])  धावसि / सरसि (सृ [भ्वादिः])  हरसि (हृ [भ्वादिः])  इयर्षि (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  बिभर्षि (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  दृणोषि (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  प्रियसि (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  करोषि (कृ [तनादिः])  वृणासि (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  घारयसि (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
तरसि (तॄ [भ्वादिः])  पिपर्षि (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  जीर्यसि (जॄ [दिवादिः])  किरसि (कॄ [तुदादिः])  गृणासि (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  पारयसि (पॄ [चुरादिः]) 
 
एकारान्त
वयसि (वे [भ्वादिः]) 
 
ऐकारान्त
ध्यायसि (ध्यै [भ्वादिः]) 
 
ओकारान्त
श्यसि (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
स्तिघ्नोषि (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
अञ्चसि (अञ्च् [भ्वादिः])  पचसि (पच् [भ्वादिः])  पर्क्षि (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  वक्षि (वच् [अदादिः])  मुञ्चसि (मुच् [तुदादिः])  विचसि (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  विनक्षि (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
स्फूर्छसि (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  उच्छसि (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  ऋच्छसि (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  विच्छायसि (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
अर्जसि (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  रजसि (रञ्ज् [भ्वादिः])  सज्जसि (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  स्वजसि (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  सजसि (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  निङ्क्षि (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  पिङ्क्षि (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  मार्क्षि (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  वर्क्षि (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  शिङ्क्षि (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  नेनेक्षि (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  रज्यसि (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  मज्जसि (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  लज्जसि (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  भनक्षि (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  युनक्षि (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  योजयसि / योजसि (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
स्फोटसि (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
पठसि (पठ् [भ्वादिः]) 
 
डकारान्त
ईट्षि (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  मृड्णासि (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  कुण्डयसि / कुण्डसि (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  ताडयसि (तड् [चुरादिः]) 
 
णकारान्त
पणायसि (पण् [भ्वादिः])  अर्णोषि (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  क्षणोषि (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  क्षेणोषि (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
सन्त्सि (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  कृणत्सि (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  कीर्तयसि (कॄत् [चुरादिः])  चेतयसि (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  पुस्तयसि (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
पर्थयसि (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
ऊर्दसि (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  क्रन्दसि (क्रन्द् [भ्वादिः])  क्ष्वेदसि (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  मोदसि (मुद् [भ्वादिः])  मेदसि (मिद् [भ्वादिः])  वन्दसि (वन्द् [भ्वादिः])  शीयसि (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  सीदसि (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  अत्सि (अद् [अदादिः])  रोदिषि (रुद् [अदादिः])  वेत्थ / वेत्सि (विद् [अदादिः])  मेद्यसि (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  तुदसि (तुद् [तुदादिः])  शीयसि (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  सीदसि (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  भिनत्सि (भिद् [रुधादिः]) 
 
धकारान्त
विध्यसि (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  ऋध्नोषि (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  इनत्सि (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  रुणत्सि (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  बध्नासि (बन्ध् [क्र्यादिः]) 
 
नकारान्त
पनायसि (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  हंसि (हन् [अदादिः])  जजंसि (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  दधंसि (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  जायसि (जन् [दिवादिः])  तनोषि (तन् [तनादिः]) 
 
पकारान्त
कल्पसि (कृप् [भ्वादिः])  गोपायसि (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  धूपायसि (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  पुष्प्यसि (पुष्प् [दिवादिः])  कल्पयसि / कल्पसि (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  ज्ञपयसि (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
तृफसि (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  तृम्फसि (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  दृम्फसि (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
जम्भसि (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  दभ्नोषि (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  तुभ्नासि (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
क्राम्यसि / क्रामसि (क्रम् [भ्वादिः])  गच्छसि (गम् [भ्वादिः])  भ्राम्यसि / भ्रमसि (भ्रम् [भ्वादिः])  यच्छसि (यम् [भ्वादिः])  क्लाम्यसि / क्लामसि (क्लम् [दिवादिः])  शाम्यसि (शम् [दिवादिः])  चम्नोषि (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ईर्षि (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  तुतोर्षि (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  चोरयसि (चुर् [चुरादिः])  पूरयसि / पूरसि (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  यन्त्रयसि (यन्त्र् [चुरादिः]) 
 
लकारान्त
चलसि (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
कृणोषि (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  धिनोषि (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  ष्ठीवसि (ष्ठिव् [भ्वादिः])  दीव्यसि (दिव् [दिवादिः])  ष्ठीव्यसि (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  खौनासि (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
पश्यसि (दृश् [भ्वादिः])  दशसि (दंश् [भ्वादिः])  भ्राश्यसि / भ्राशसि (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  भ्लाश्यसि / भ्लाशसि (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ईक्षि (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  वक्षि (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  भ्रश्यसि (भ्रंश् [दिवादिः])  दाश्नोषि (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  दिशसि (दिश् [तुदादिः]) 
 
षकारान्त
अक्ष्णोषि / अक्षसि (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  लष्यसि / लषसि (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  चक्षि (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  जक्षिषि (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  द्वेक्षि (द्विष् [अदादिः])  दिधेक्षि (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  वेवेक्षि (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  इच्छसि (इष् [तुदादिः])  पिनक्षि (पिष् [रुधादिः])  मुष्णासि (मुष् [क्र्यादिः])  विष्णासि (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  पोषयसि / पोषसि (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
असि (अस् [अदादिः])  चकास्सि (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  वस्सि (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  शास्सि (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  सस्सि (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  त्रस्यसि / त्रससि (त्रस् [दिवादिः])  यस्यसि / यससि (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  हिनस्सि (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  ग्रासयसि / ग्रससि (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  जासयसि / जससि (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
गूहसि (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  धोक्षि (दुह् [अदादिः])  धेक्षि (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  लेक्षि (लिह् [अदादिः])  तृणेक्षि (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  गृह्णासि (ग्रह् [क्र्यादिः])