ज्ञा धातुरूपाणि - ज्ञा नियोगे - चुरादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्ञपयति / ज्ञापयति
ज्ञपयतः / ज्ञापयतः
ज्ञपयन्ति / ज्ञापयन्ति
मध्यम
ज्ञपयसि / ज्ञापयसि
ज्ञपयथः / ज्ञापयथः
ज्ञपयथ / ज्ञापयथ
उत्तम
ज्ञपयामि / ज्ञापयामि
ज्ञपयावः / ज्ञापयावः
ज्ञपयामः / ज्ञापयामः