धू धातुरूपाणि - धूञ् कम्पने इत्येके - स्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धूनोति
धूनुतः
धून्वन्ति
मध्यम
धूनोषि
धूनुथः
धूनुथ
उत्तम
धूनोमि
धून्वः / धूनुवः
धून्मः / धूनुमः