तिङ् प्रत्ययाः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् प्रथम पुरुषः द्विवचनम्


 
अकारान्त
गर्वयतः / गर्वतः (गर्व-चुरादिः-गर्व-माने [चुरादिः])  पतयतः / पततः (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  सूत्रयतः (सूत्र [चुरादिः]) 
 
आकारान्त
गातः (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  जिघ्रतः (घ्रा [भ्वादिः])  यच्छतः (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  धमतः (ध्मा [भ्वादिः])  पिबतः (पा [भ्वादिः])  मनतः (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  तिष्ठतः (स्था [भ्वादिः])  दरिद्रितः (दरिद्रा [अदादिः])  वातः (वा [अदादिः])  जिगीतः (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  दत्तः (दा [जुहोत्यादिः])  धत्तः (धा [जुहोत्यादिः])  जिहीतः (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  जहितः / जहीतः (हा [जुहोत्यादिः])  मायतः (मा-दिवादिः-माङ्-माने [दिवादिः])  जानीतः (ज्ञा [क्र्यादिः])  ज्ञपयतः / ज्ञापयतः (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
कामयेते (कामि [भ्वादिः])  जयतः (जि [भ्वादिः])  इतः (इ-अदादिः-इण्-गतौ [अदादिः])  चिकितः (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  क्षिणुतः (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  रियतः (रि-तुदादिः-रि-गतौ [तुदादिः])  चपयतः / चययतः (चि-चुरादिः-चिञ्-चयने [चुरादिः])  चापयतः / चाययतः / चयतः (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
नयतः (नी [भ्वादिः])  दीधीतः (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  वीतः (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  शेतः (शी [अदादिः])  बिभितः / बिभीतः (भी [जुहोत्यादिः])  जिह्रीतः (ह्री [जुहोत्यादिः])  क्रीणीतः (क्री [क्र्यादिः])  क्षीणीतः (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  प्लिनीतः (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
अवतः (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  शृणुतः (श्रु [भ्वादिः])  ऊर्णुतः (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  युतः (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  रुवीतः / रुतः (रु-अदादिः-रु-शब्दे [अदादिः])  स्तुवीतः / स्तुतः (स्तु [अदादिः])  ह्नुतः (ह्नु [अदादिः])  जुहुतः (हु [जुहोत्यादिः])  दुनुतः (दु [स्वादिः])  सुनुतः (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  गुवतः (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  युनीतः (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  यावयतः (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
आहतुः / ब्रूतः (ब्रू [अदादिः])  सूतः (सू [अदादिः])  धूनुतः (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  कुवतः (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  मूनीतः (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  लुनीतः (लू [क्र्यादिः])  भावयतः / भवतः (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  भावयतः / भवतः (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
ऋच्छतः (ऋ [भ्वादिः])  धावतः / सरतः (सृ [भ्वादिः])  हरतः (हृ [भ्वादिः])  इयृतः (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  बिभृतः (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  दृणुतः (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  प्रियतः (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  कुरुतः (कृ [तनादिः])  वृणीतः (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  घारयतः (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
तरतः (तॄ [भ्वादिः])  पिपूर्तः (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  जीर्यतः (जॄ [दिवादिः])  किरतः (कॄ [तुदादिः])  गृणीतः (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  पारयतः (पॄ [चुरादिः]) 
 
एकारान्त
वयतः (वे [भ्वादिः]) 
 
ऐकारान्त
ध्यायतः (ध्यै [भ्वादिः]) 
 
ओकारान्त
श्यतः (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
स्तिघ्नुतः (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
अञ्चतः (अञ्च् [भ्वादिः])  पचतः (पच् [भ्वादिः])  पृक्तः (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  वक्तः (वच् [अदादिः])  मुञ्चतः (मुच् [तुदादिः])  विचतः (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  विङ्क्तः (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
स्फूर्छतः (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  उच्छतः (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  ऋच्छतः (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  विच्छायतः (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
अर्जतः (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  रजतः (रञ्ज् [भ्वादिः])  सज्जतः (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  स्वजतः (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  सजतः (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  निङ्क्तः (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  पिङ्क्तः (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  मृष्टः (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  वृक्तः (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  शिङ्क्तः (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  नेनिक्तः (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  रज्यतः (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  मज्जतः (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  लज्जतः (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  भङ्क्तः (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  युङ्क्तः (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  योजयतः / योजतः (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
स्फोटतः (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
पठतः (पठ् [भ्वादिः]) 
 
डकारान्त
ईट्टः (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  मृड्णीतः (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  कुण्डयतः / कुण्डतः (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  ताडयतः (तड् [चुरादिः]) 
 
णकारान्त
पणायतः (पण् [भ्वादिः])  अर्णुतः (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  क्षणुतः (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  क्षेणुतः (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
सन्तः / सन्त्तः (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  कृन्तः / कृन्त्तः (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  कीर्तयतः (कॄत् [चुरादिः])  चेतयतः (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  पुस्तयतः (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
पर्थयतः (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
ऊर्दतः (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  क्रन्दतः (क्रन्द् [भ्वादिः])  क्ष्वेदतः (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  मोदतः (मुद् [भ्वादिः])  मेदतः (मिद् [भ्वादिः])  वन्दतः (वन्द् [भ्वादिः])  शीयतः (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  सीदतः (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  अत्तः (अद् [अदादिः])  रुदितः (रुद् [अदादिः])  विदतुः / वित्तः (विद् [अदादिः])  मेद्यतः (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  तुदतः (तुद् [तुदादिः])  शीयतः (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  सीदतः (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  भिन्तः / भिन्त्तः (भिद् [रुधादिः]) 
 
धकारान्त
विध्यतः (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  ऋध्नुतः (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  इन्धः / इन्द्धः (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  रुन्धः / रुन्द्धः (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  बध्नीतः (बन्ध् [क्र्यादिः]) 
 
नकारान्त
पनायतः (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  हतः (हन् [अदादिः])  जजातः (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  दधन्तः (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  जायतः (जन् [दिवादिः])  तनुतः (तन् [तनादिः]) 
 
पकारान्त
कल्पतः (कृप् [भ्वादिः])  गोपायतः (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  धूपायतः (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  पुष्प्यतः (पुष्प् [दिवादिः])  कल्पयतः / कल्पतः (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  ज्ञपयतः (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
तृफतः (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  तृम्फतः (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  दृम्फतः (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
जम्भतः (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  दभ्नुतः (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  तुभ्नीतः (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
क्राम्यतः / क्रामतः (क्रम् [भ्वादिः])  गच्छतः (गम् [भ्वादिः])  भ्राम्यतः / भ्रमतः (भ्रम् [भ्वादिः])  यच्छतः (यम् [भ्वादिः])  क्लाम्यतः / क्लामतः (क्लम् [दिवादिः])  शाम्यतः (शम् [दिवादिः])  चम्नुतः (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ईर्तः (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  तुतूर्तः (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  चोरयतः (चुर् [चुरादिः])  पूरयतः / पूरतः (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  यन्त्रयतः (यन्त्र् [चुरादिः]) 
 
लकारान्त
चलतः (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
कृणुतः (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  धिनुतः (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  ष्ठीवतः (ष्ठिव् [भ्वादिः])  दीव्यतः (दिव् [दिवादिः])  ष्ठीव्यतः (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  खौनीतः (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
पश्यतः (दृश् [भ्वादिः])  दशतः (दंश् [भ्वादिः])  भ्राश्यतः / भ्राशतः (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  भ्लाश्यतः / भ्लाशतः (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ईष्टः (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  उष्टः (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  भ्रश्यतः (भ्रंश् [दिवादिः])  दाश्नुतः (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  दिशतः (दिश् [तुदादिः]) 
 
षकारान्त
अक्ष्णुतः / अक्षतः (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  लष्यतः / लषतः (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  चष्टः (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  जक्षितः (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  द्विष्टः (द्विष् [अदादिः])  दिधिष्टः (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  वेविष्टः (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  इच्छतः (इष् [तुदादिः])  पिंष्टः (पिष् [रुधादिः])  मुष्णीतः (मुष् [क्र्यादिः])  विष्णीतः (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  पोषयतः / पोषतः (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
स्तः (अस् [अदादिः])  चकास्तः (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  वस्तः (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  शिष्टः (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  सस्तः (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  त्रस्यतः / त्रसतः (त्रस् [दिवादिः])  यस्यतः / यसतः (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  हिंस्तः (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  ग्रासयतः / ग्रसतः (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  जासयतः / जसतः (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
गूहतः (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  दुग्धः (दुह् [अदादिः])  दिग्धः (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  लीढः (लिह् [अदादिः])  तृण्ढः (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  गृह्णीतः (ग्रह् [क्र्यादिः])