नवषष्टि शब्दस्य तुलना


 
प्रथमा  एकवचनम्
नवषष्टिः
हरिः
मतिः
वारि
अनादि
ग्रामणि
प्रथमा  द्विवचनम्
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ग्रामणिनी
प्रथमा  बहुवचनम्
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
सम्बोधन  एकवचनम्
हरे
मते
वारे / वारि
अनादे / अनादि
ग्रामणे / ग्रामणि
सम्बोधन  द्विवचनम्
हरी
मती
वारिणी
अनादिनी
ग्रामणिनी
सम्बोधन  बहुवचनम्
हरयः
मतयः
वारीणि
अनादीनि
ग्रामणीनि
द्वितीया  एकवचनम्
नवषष्टिम्
हरिम्
मतिम्
वारि
अनादि
ग्रामणि
द्वितीया  द्विवचनम्
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ग्रामणिनी
द्वितीया  बहुवचनम्
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
तृतीया  एकवचनम्
नवषष्ट्या
हरिणा
मत्या
वारिणा
अनादिना
ग्रामण्या / ग्रामणिना
तृतीया  द्विवचनम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
तृतीया  बहुवचनम्
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ग्रामणिभिः
चतुर्थी  एकवचनम्
नवषष्ट्यै / नवषष्टये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
ग्रामण्ये / ग्रामणिने
चतुर्थी  द्विवचनम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
चतुर्थी  बहुवचनम्
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
पञ्चमी  एकवचनम्
नवषष्ट्याः / नवषष्टेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
पञ्चमी  द्विवचनम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
पञ्चमी  बहुवचनम्
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
षष्ठी  एकवचनम्
नवषष्ट्याः / नवषष्टेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
षष्ठी  द्विवचनम्
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
षष्ठी  बहुवचनम्
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
सप्तमी  एकवचनम्
नवषष्ट्याम् / नवषष्टौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
ग्रामणी / ग्रामणिनि
सप्तमी  द्विवचनम्
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
सप्तमी  बहुवचनम्
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु
ग्रामणिषु
प्रथमा  एकवचनम्
नवषष्टिः
प्रथमा  द्विवचनम्
वारिणी
अनादिनी
ग्रामणिनी
प्रथमा  बहुवचनम्
त्रयः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
सम्बोधन  एकवचनम्
वारे / वारि
अनादे / अनादि
ग्रामणे / ग्रामणि
सम्बोधन  द्विवचनम्
वारिणी
अनादिनी
ग्रामणिनी
सम्बोधन  बहुवचनम्
वारीणि
अनादीनि
ग्रामणीनि
द्वितीया  एकवचनम्
नवषष्टिम्
हरिम्
द्वितीया  द्विवचनम्
वारिणी
अनादिनी
ग्रामणिनी
द्वितीया  बहुवचनम्
हरीन्
त्रीन्
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
तृतीया  एकवचनम्
नवषष्ट्या
हरिणा
वारिणा
अनादिना
ग्रामण्या / ग्रामणिना
तृतीया  द्विवचनम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
तृतीया  बहुवचनम्
हरिभिः
कतिभिः
त्रिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ग्रामणिभिः
चतुर्थी  एकवचनम्
नवषष्ट्यै / नवषष्टये
मत्यै / मतये
वारिणे
अनादये / अनादिने
ग्रामण्ये / ग्रामणिने
चतुर्थी  द्विवचनम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
चतुर्थी  बहुवचनम्
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
पञ्चमी  एकवचनम्
नवषष्ट्याः / नवषष्टेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
पञ्चमी  द्विवचनम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
पञ्चमी  बहुवचनम्
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
षष्ठी  एकवचनम्
नवषष्ट्याः / नवषष्टेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
षष्ठी  द्विवचनम्
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
षष्ठी  बहुवचनम्
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
सप्तमी  एकवचनम्
नवषष्ट्याम् / नवषष्टौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
ग्रामणी / ग्रामणिनि
सप्तमी  द्विवचनम्
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
सप्तमी  बहुवचनम्
हरिषु
कतिषु
त्रिषु
वारिषु
त्रिषु
अनादिषु
ग्रामणिषु