अनादि शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अनादि
अनादिनी
अनादीनि
सम्बोधन
अनादे / अनादि
अनादिनी
अनादीनि
द्वितीया
अनादि
अनादिनी
अनादीनि
तृतीया
अनादिना
अनादिभ्याम्
अनादिभिः
चतुर्थी
अनादये / अनादिने
अनादिभ्याम्
अनादिभ्यः
पञ्चमी
अनादेः / अनादिनः
अनादिभ्याम्
अनादिभ्यः
षष्ठी
अनादेः / अनादिनः
अनाद्योः / अनादिनोः
अनादीनाम्
सप्तमी
अनादौ / अनादिनि
अनाद्योः / अनादिनोः
अनादिषु
 
एक
द्वि
बहु
प्रथमा
अनादि
अनादिनी
अनादीनि
सम्बोधन
अनादे / अनादि
अनादिनी
अनादीनि
द्वितीया
अनादि
अनादिनी
अनादीनि
तृतीया
अनादिना
अनादिभ्याम्
अनादिभिः
चतुर्थी
अनादये / अनादिने
अनादिभ्याम्
अनादिभ्यः
पञ्चमी
अनादेः / अनादिनः
अनादिभ्याम्
अनादिभ्यः
षष्ठी
अनादेः / अनादिनः
अनाद्योः / अनादिनोः
अनादीनाम्
सप्तमी
अनादौ / अनादिनि
अनाद्योः / अनादिनोः
अनादिषु


अन्याः